Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३१२
श्रीविजयपद्मसूरिविरचितः
साहित्ता तं तइए, सग्गे पत्तो महिड्डिदेवत्तं । चइअ तओ संजाओ, रयणउरे वणियजिणधम्मो ॥२०॥ मरिऊण नागदत्तो, सीहउरे बंभणग्गिसम्मक्खो । जाओ देसा तेणं, वणियस्स महादुहं दिण्णं ॥२१॥ जिणधम्मो सोहम्मे, इंदो वाहणकरी तहा विप्पो । एरावण त्ति जाओ, तत्तो चइऊण सग्गओ ॥२२॥ नरयाससेणराणी, सहदेवी हत्थिणाउरम्मि हरी । इह तीए कुच्छीए, पुत्तत्तेणं समुप्पण्णो ॥२३।। चउदस सुमिणा दिट्ठा, राणीए पुत्तजम्मणं जायं । अभिहाणं सुहदियहे, सणंकुमार त्ति संठवियं ॥२४॥ वुड्ढेि गओ स कमसो, कण्णा परिणेअसी नरवईणं । तस्स जया थीरयणं, जणओ जो वज्जवेगस्स ॥२५।। सह तेणं संगामो, सणंकुमारस्स तत्थ संजाओ । चक्करयणमुप्पण्णं, युद्धावसरे महादिव्वं ॥२६॥ दससहसहायणेहिं, सणंकुमारो विजियछखंडरसो । नरदेवचक्कवट्टी, जाओ सिरिधम्मनाहस्स ॥२७|| हत्थाओ जणएणं, गहिया दिक्खा पसण्णचित्तेणं । तस्संगं दुकराहिय-इगूचालीसधणुमाणं ॥२८।। पण्णाससहसवरिसा, कुमरत्ते मंडलित्तमेवं च । चक्किस्स भव्वरूवं, पसंसियं सोहमिदेणं ॥२९॥ किच्चा विप्पसरूवं, दो देवा पच्चयप्पकरणटुं । अत्थागया य दऔं, रूवं हिट्ठा पसंसीअ ॥३०॥ मत्तो कहीअ चक्की, आगंतव्वं पलोइडं रूवं । अत्थाणे तुब्भेहिं, समागया तत्थ तेऽवि सुरा ॥३१॥ खिण्णेहि तेहि भणियं, दीसइ तत्थत्थरूवबहुभेओ । रोगा तुज्झ सरीरे, सोलह जायाऽहुणा भूवे ॥३२॥ सोच्चा पच्चयकरणा, चक्की चिंतीअ गयनिहीदेहो । तत्थ ण मोहो कज्जो, तवसा साहल्लमेयस्स ॥३३।। एवं वियारिऊणं, रज्जा नवनवइसहसवरिसेसुं । विगएसुं पव्वज्ज, विनयंधरसूरिकरकमला ॥३४॥ चक्की गिण्हीअ मुया, छट्ठठुमदसमपमुहतवरसिओ । तुच्छाहारविहाणा, पारणए सत्तगयपीडा ॥३५॥ संजाया मुणिदेहे, खिण्णो तहवि न मुणीसरो चरणे । विहियाऽऽसंसा हरिणा, दो देवा विज्जरूवेणं ॥३६।।

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380