Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३३८
प्रकीर्णरचनासन्दोहः
नमस्ते कादम्बाऽमरनरनमस्याय च नमो, नमस्ते कादम्बाऽधरितपरतीर्थाय च नमः । नमस्ते कादम्बाऽवनितलललामाय च नमो, नमस्ते कादम्बाऽद्भुतगुणनिधानाय च नमः ॥३०॥ क्व चाऽयं कादम्बोऽपरिमितगुणोऽपारमहिमा, क्व चाऽहं तत्स्तोत्रे मनुजपशुरुत्कण्ठितमनाः । प्रभावः सर्वोऽयं विलसति महान् नेमिसुगुरोः, स्तुतिव्याजादेतद् यदिह विहितं बाललपितम् ॥३१॥ धन्यास्ते ध्यानमेतगिरिवरविषयं निःस्पृहं कुर्वते ये, संसारासारलीलाविकलितहृदयाः पुण्यभाजो मनुष्याः । ध्येये कादम्बतीर्थे प्रणिहितमनसा ये समापत्तिभाजो, ध्यातृध्याने विमुच्य प्रशमितविषयास्ते तु धन्या विशिष्टाः ॥३२॥ सिद्धक्षेत्रं शरीरं त्रिभुवनतिलकं मुख्यशृङ्गं शिरो मे, बाहुस्तालध्वजाद्रिः प्रथम इह तथा हस्तिसेनः परोऽयम् । पुण्या शत्रुञ्जयेयं शमदमलहरी ध्यानयोगः कदम्बो,
ज्योतिष्मानन्तरात्माऽप्यथ जयति तनौ नाऽस्ति किञ्चिद् बहिर्मे ।।३३।। गच्छे शास्त्रपरम्परागमबले शुद्धे तपानामनि, साम्राज्येऽनुपमे स्फुरन्महिमनि श्रीनेमिसूरीशितुः । सूरेः श्रीविजयोदयस्य सुगुरोस्तत्पट्टसेवाजुषः, पट्टे नन्दनसूरिणा विरचिता कादम्बतीर्थस्तुतिः ॥३४॥

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380