Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 355
________________ प्रकीर्णरचनासन्दोहः ३४३ ॥ ९. श्रीविजयनेमिसूरीश्वरगुरुस्तुतिः ॥ __ - श्रीविजयनन्दनसूरिः अहो ! योगदाता प्रभो ! क्षेमदाता, सदा नाथ एवाऽसि नस्तारकस्त्वम् । सुसौभाग्यवान् बाल्यतो ब्रह्मचारी, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥१॥ (भुजङ्गप्रयातम्) न यामीह पारं गुरूणां गुणानां, कथं ते च गण्या विना शक्तियोगम् । तथापि स्तुतिर्भक्तिरागात् तवेयं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥२॥ त्वयाऽष्टाङ्गयोगः समाधिः सुलब्ध-स्तथाऽध्यात्मयोगादितोऽसाधि सिद्धिः । क्रियाज्ञानसद्ध्यानयोगैकनिष्ठं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥३।। तवाऽऽसन् नरेशाश्च भक्ता अनेके, जगत्यां त्वया धर्मवीरत्वमुप्तम् । महातीर्थसद्भक्तियोगं दधानं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥४॥ अहं निर्गुणः सद्गुणैः संभृतस्त्व-महं ज्ञानहीनोऽस्मि सज्झानवाँस्त्वम् । ममाऽभेददाऽऽविर्भवत्वार्यभक्तिः, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥५॥ मयाऽकारि नो सेवना नाथ ! काचि-नचाऽधारि शिक्षा हृदि त्वत्प्रदत्ता । क्षमन्तां मम प्रार्थनैषा कृपालो !, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥६॥ सनाथस्त्वयाऽद्यापिपर्यन्तमास-मनाथोऽद्य जज्ञेऽथ भाग्यविहीनः । सदा नाथ ! याचे तवाऽध्येकसेवां, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ॥७।। अथ प्रेमतो बोधदाता न को मे, न वा नाथ ! मां कोऽपि संरक्षिताऽरे । दयालो ! त्वया दास एषोऽनुकम्प्यः, सदा स्वर्गतो देहि नाथाऽऽशिषो मे ॥८॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380