Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 353
________________ प्रकीर्णरचनासन्दोहः ३४१ ने"तो ! २२यते ! २२सूरत ! २५पोतरूप !, भवे समुद्रेऽकद ! २६काय र तार ! । २८पातोऽ२९रते ! ३°सूर ! ३१तपोऽसरूपे-भवेसैमुद्रेकद ! ३२कायतार ! ॥ ५ ॥ गोमूत्रिकाबन्धः ॥* ३४अपारेऽसंसारहित द! वि भयाऽमान ! विदिताऽगमोऽनीते ! तापाऽवनिपत ! नतोदार ! ४३सुगुरो ! । अपारे संसारेऽहितद ! विभपयाऽमान ! विदितागमाऽनी तेतापाऽव निपतनतोऽदार ! ५२सुगुरो ! ॥ ६ ॥ यमकम् ॥ कुनयकाननदलनदारुणकरटिनामयवर्जिताऽव"मविदारण ! विभयकारण ! करणकुञ्जरकेसरिन् ! । भुवनभूषण ! दलितदूषण ! मदनमारण ! हे मुने !, प्रमितभाषण ! ५५समव तारक ! चरणसुन्दर ! संसृतेः ॥ ७ ॥ हरिगीतम् ।। ५७आपत्त्रे"तरतेतमा नममताऽमा याऽऽनतज्ञावले १ऽ६२तान्ते ! ६३मास्य ! ६ तमोह ! मोहदलनाऽसाराद् भवाद् रक्ष माम् । धीराऽकोप ! कुतीर्थिकौशिकगण प्रद्योतन ! ६६ श्रीजभित् !, सिन्धो ! शान्तरसस्य विस्तृतमते ! श्रीनेमिसूरे ! गुरो ! ॥ ८ ॥ २१. स्वामिन् ! । २२. मुने !, प्रकरणाद्धे गुरो ! । २३. दयालो ! । २४. प्रवहणसमान ! । २५. अकं- दुःखं वा पापं द्यतीत्यकदस्तत्सम्बोधने । २६. सुखाय भवेत्यर्थः । २७. तया- ज्ञानलक्ष्म्या राजते इति तारस्तत्सम्बोधने । २८. हे रक्षक ! षड्जीवनिकायानामित्यर्थः । २९. न विद्यते रती- रागो यस्य तत्सम्बोधने । ३०. हे पण्डित!। ३१. तपोभिरसमान ! । ३२. ईर्लक्ष्मीस्तस्या भवः स ईभव:- कामदेवः, तस्य ई:- शोभा तस्या यः समुद्रेकोऽतिरेकस्तं द्यति- खण्डयतीति ईभवेसमुद्रेकदस्तत्सम्बोधने । ३३. कायेन- शरीरेण तार- उज्ज्वलस्तत्सम्बोधने कायतार !। ३४. विगतारे ! । ३५. त्यक्तसंसार ! । ३६. वाञ्छितद ! । ३७. कान्त्याऽप्रमाण ! । ३८. विशेषेण दितं- खण्डितम् अगमं- अज्ञानं येन तत्सम्बोधने । ३९. न विद्यते ईतिररिष्टं यस्य तत्सम्बोधने । ४०. तांज्ञानादिलक्ष्मीं पातीति- तापस्तत्सम्बोधने । ४१. अवनौ पतति गच्छतीत्यवनिपतस्तत्सम्बोधने वाहनरहितेत्यर्थः । ४२. नता उदारा- महाशयाः पुरुषा यस्य तत्सम्बोधने । ४३. अतिशयेन जिनोक्ततत्त्वानि गृणातीति सुगुरुस्तत्सम्बोधने । ४४. अशुभनाशिन् ! । ४५. विगतभय !। ४६. मानरहित ! । ४७. ज्ञातसिद्धान्त ! । ४८. अप्राप्तकामताप ! । ४९. रक्ष । ५०. पतनात् । ५१. स्त्रीरहित !। ५२. शोभनश्चासौ गुरुश्च सुगुरुस्तत्सम्बोधने प्रकरणान्नेमिसूरिगुरो ! अपारे संसारे निपतनतो रक्षेत्यर्थः । ५३. हस्तिन् ! । ५४. कष्टम् । ५५. संरक्ष । ५६. संसारात् । ५७. आपद्भ्यस्त्रायते इति आपत्त्रस्तत्सम्बोधने । ५८. गतराग ! । ५९. गते मानममते यस्य तत्सम्बोधने । ६०. अमाय ! । ६१. आसमन्तान्नता ज्ञानां- पण्डितानामावलिः- पङ्क्तिर्यस्य तत्सम्बोधने । ६२. अग्लाने धर्मकार्येष्वित्यर्थः । ६३. चन्द्रमुख !। ६४. अज्ञानभित् ! । ६५. सूर्य ! । ६६. कन्दर्पभित् ! । * गोमूत्रिकाबन्धः | य| ते सू | र | त तो | F TETTE नेछ | स ہم اہم का य ता | र द का य ता | र

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380