Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
॥ ६. श्रीवृद्धिस्तोत्रम् ॥
३३९
श्रीविजयनन्दनसूरिः
सदास्मर्यासङ्ख्यास्खलितगुणसंस्मारितयुग-प्रधानं पीयूषोपममधुरवाचं व्रतिधुरम् । विवेकाद् विज्ञातस्वपरसमयाशेषविषयं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥१॥ (शिखरिणी) मुनीशैर्योगीशैर्द्रविणपतिभी राजभिरपि, स्तुतं संसेव्याहिं बुधजनगणाद् वीतयशसम् । शरण्यं लोकानां भवविषमतापाकुलधियां, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥२॥ तपस्यादीप्ताङ्गं गजवरगतिं पावनतनुं, सुरूपं लावण्यप्रहसितसुराङ्गद्युतिभरम् । प्रसन्नास्यं पूतक्रमकमलयुग्मं शशिमुखं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥३॥ श्रुतस्याद्वादार्थप्रमितिनयबोधोद्धुरधियं, सदाचीर्णाचारं यमनियमयोगाङ्गकुशलम् । महान्तं योगीशं सुविहिततपागच्छतिलकं, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥४॥ गताज्ञानध्वान्तं निजरमणतालीनचरितं क्रियायोगोद्युक्तं व्यवहृतिपरं निश्चयरतम् । कृपाधारोद्रेकप्रमुदितदृशं शान्तमनसं स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥५॥ यदीया निर्व्याजं स्मृतिरपि जनानां सुखकरी, श्रुता वाचां धारा भवगहनपाथः पतितरी । समारूढा श्रेणि जयति विशदाऽध्यात्मलहरी, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ||६|| जनुर्जातं यस्याऽखिलभविहितं रामनगरे, प्रव्रज्याऽभूद् दील्ह्यां सुरगतिगतिर्भाव गरे । कृपारामं धामासमसुखततेः पुण्यविततेः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥७॥ प्रशिष्याः शिष्याश्च प्रवरगुणवन्तो विजयिनो, यदीयास्तर्कज्ञा गणिपदधराः पण्डितपदाः । उपाध्यायाः सूरीश्वरपदयुता वादिमुकुटाः, स्तुवे सोऽहं ध्यानोल्लसितहृदयं वृद्धिविजयम् ॥८॥ क्व चाऽहं विक्षिप्तः क्व तव चरितं योगललितं, तथापि त्वद्भक्तिर्विमलपरिणामा मुनिपते ! । स्थितान्तः स्तोत्रे मामपटुधियमायोजयदिह, विधत्ते पित्रन्तःकरणहरणं बाल भणितिः ||९|| इदं वृद्धिस्तोत्रं सरलवचनार्थावलिमितं, पवित्रं प्रत्यूषे पठति विबुधानन्दनहितम् । जनो यः सोऽवश्यं लभत इह सद्भावभरितो, भवत्राणं श्रेयःसुतधनयशोवृद्धिविजयम् ॥१०॥

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380