Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३३७ वसन् कादम्बाद्रेः परमरमणीये परिसरे, स्थितो योगाभ्यासे शमदमसमाधानसुभगे । जगन्नाथ ! त्रातश्चरमजिननाथेति प्रलप-नविश्रान्तं तत्त्वं निरवधि गमिष्यामि हि कदा ॥१३।। इयं पुण्या वापी जयति गिरिमार्गे स्थितवती, ध्रुवं धन्यमन्या विविधतरुरम्याम्बुविमला । यतोऽतश्चाऽऽरोहं विदधदवरोहं च सकलो, जनः कादम्बाद्रेर्भवति हि विलीनश्रम इह ॥१४|| गिरेमर्यादाकृल्लसति तलहट्टीयमनघा, स्थिताश्चाऽऽरोहन्तो विदधति गिरेवन्दनमिह । जनानां कादम्बात् समवतरतां भावुकजनाः, सुभक्त्या वात्सल्यं विदधति च मिष्टान्ननिभृतम् ॥१५|| सपण्यैर्लभ्येयं गिरिचटनसोपानसरणिः, यदीया पद्याली सुखसमवगाहा सुसरला । उदारा या श्लेषद्रढिमरमणीया तनुभृतां, समाधीनां श्रेणी वितरितुमिवाऽत्र व्यवसिता ॥१६।। नृणां कादम्बाद्रेः पथि विचरतां श्रान्तवपुषा-मिमे स्युर्विश्रामाः पुनरपहरन्तः श्रमभरम् । लहर्यः स्नेहार्द्रा इह सुरभिकादम्बमरुतां, निषेवन्ते नूनं गिरिवरविलीनैकमनसः ॥१७|| इदं धर्मोद्यानं भवजलधियानं च भविनां, मुनीनामास्थानं ध्रुवमशिवहानं सुमनसाम् । निधानं पुण्यानां शिवसुखनिदानं यमवतां, त्रिधा वन्दे नित्यं गुरुमहिमकादम्बतिलकम् ॥१८॥ पुरा श्रीनाभेन प्रथमजिननाथस्य गणिना, गिरेरुत्सङ्गेऽस्मिन् भरतनरनाथस्य पुरतः । प्रभावो व्याख्यातस्त्विह च भरतोऽप्यद्भुतमना, व्यधाद् धर्मोद्याने चरमजिनप्रासादमतुलम् ॥१९॥ महाप्रासादोऽयं प्रथमजिनराजस्य विदितः, समुच्छ्रङ्गा रम्या जिनभवनचैत्यावलिरियम् । विभातीदं दण्डं नियतमिह सूर्येत्यभिधया, गिरिः कादम्बोऽयं जयति सुरलोकं यदधुना ॥२०॥ इहोद्याने नौमि प्रकटमहिमानं निदधतं, नमीशं तीर्थेशं प्रथमजिनपं शाश्वतजिनान् । विधायाऽन्यद्रूपं विमलगिरिशृङ्गद्वयमपि, स्थितं द्रागुद्धा व्यवसितमिवाऽत्राऽखिलजगत् ॥२१॥ तवोत्सङ्गे चाऽस्मिन् मम खलु ललाटं विलुठतु, प्रसाद कल्याणी मयि किरतु सा रेणुकणिका । तनौ मे खेलन्तां मृदुलमरुतां वीचिवलयाः, पुनन्तस्त्वत्सङ्गादखिलमपि कादम्ब ! भुवनम् ॥२२॥ महाकादम्बाद्रेर्लघुशिखरवृन्दैः सुललितं, प्रधानं शृङ्गाणामिदमघहरं विस्मयकरम् । समुत्तुङ्गं शृङ्गं रजनिरमणार्को भयनतं, समासेवे सोऽहं धरणिरमणीभालतिलकम् ॥२३॥ स्तुवे प्राच्यां तालध्वजगिरिविभुं पञ्चमजिन-मितश्च श्रीवीरं मधुपुरमणि दक्षिणदिशि । प्रतीच्यां श्रीनेमिं गगनशिखरे रैवतगिरा, उदीच्यां नाभेयं विमलगिरितीर्थेश्वरपतिम् ॥२४॥ अहङ्कारावर्ते विषयविषमौर्वाग्निकलिते, कषायग्राहौघे जनिमृतिजरागाधसलिले । समन्तादाशानामगणिततरङ्गैस्तरलिते, भवाब्धौ कादम्ब ! त्वमसि मम प्रौढप्रवहणम् ॥२५॥ स्फुरद्रागो यत्र प्रचरति मृगेन्द्रोऽनुपरतः, शृगाला: क्रोधाद्याः कटुतरनिनादाश्च परितः । महामोहः शुण्डी भ्रमयति जनानुद्धतकरः, भवारण्ये तस्मिस्त्वमसि मम कादम्ब! शरणम् ॥२६॥ प्रसन्ने कादम्बे भवति सकलाः सिद्धिनिवहाः, प्रसन्नाः स्युः सर्वे निधय इह चिन्तामणिरपि । न सा सिद्धिलॊके भवति च न वा सौषधिरपि, पवित्रे कादम्बे विलसति न या सिद्धिनिलये ॥२७॥ मयूराणां वृन्दे मदयतु नवा नीरदघटा, चकोराणां चित्ते निदधतु मुदं चन्द्रकिरणाः । मयि त्वेष द्वेषप्रणयप्रणिधानैककुशले, समृद्धः कादम्बः प्रगटयतु लोकोत्तरमुदम् ॥२८॥ विशाला वै दृष्टा जगति गुरवोऽनेकगिरयो, गुणैस्तु त्वय्येवोल्लसति गुरुता शास्त्रगदिता । समुद्धातारं त्वां शरणमुपयातोऽहमधुना, समुद्धारं कुर्या झटिति मम कादम्ब ! गिरिराट् ॥२९॥

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380