Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 348
________________ ३३६ प्रकीर्णरचनासन्दोहः ।। ५. श्रीकदम्बगिरितीर्थस्तोत्रम् ॥ श्रियः शिवं वो विदधातु मङ्गलं, सजीवनः सिद्धिनिकेतनं गिरिः । सुराष्ट्रमौलिर्विदितः कदम्बकः, कलावपीह प्रकटप्रभावभृत् ॥१॥ पुरा यस्मिन्नद्रौ गणधरवरः सम्प्रतिप्रभोः कदम्बो योगीन्द्रः शिवमधिययौ कोटिमुनिभिः । क्षयं नीत्वा कर्माण्यखिलघनघातीनि सहसा, स्तुवे श्रीकादम्बं धरणिरमणीयं गिरिवरम् ॥२॥ कदाऽहं कादम्बे विमलगिरिशृङ्गारतिलके, वसानः सन्तापं त्रिविधमपि तीव्रं प्रशमयन् । परात्मन्यात्मानं समरसविलीनं च विदधत् समानेष्ये सोऽहं ध्वनितहृदयोऽशेषदिवसान् ॥३॥ अये च्छायावृक्षा अमरतरवो रत्नखनयः, प्रकाराः सिद्धीनामगणितगुणानां च निखिलाः । रसानां कुण्डानि प्रकटितकला औषधिगणाः, कलावप्येतत् त्वं सकलमपि कादम्ब ! दधसे ॥४॥ न सन्त्यद्धादोषान्नयनपथगा यद्यपि हि ते, नृणां मेघच्छन्नास्तरणिकिरणाः प्रावृषि यथा । प्रभावस्तेषां नो तदपि विचलः किन्त्वविचलः भवन्ति प्रत्यक्षा यत इह सुराः शास्त्रविधिना ॥५॥ स एव त्वं नूनं विमलगिरिकूटस्त्वमसि यत् तथा पुण्याद्रिस्त्वं त्वमसि खलु शत्रुञ्जय इति । न वै भेदं धत्ते त्वयि च विमलाद्रौ च मम धी-र्न जाने कादम्ब ! त्वयि मयि च भेदावधिमहम् ||६|| कृतज्ञास्ते धन्याः कृतसुकृतसाराः कृतधियः सदा ये कादम्बं दधति हदि लोकद्वयहितम् । श्रीविजयनन्दनसूरिः , न तेषां दारिद्यं दुरितमथवा दैन्यघटना, न वा रोगाः शोका जननमरणक्लेशघटिताः ॥७॥ प्रयातस्त्वं नृणां नयनयुगमार्गस्य सरणि हरस्यन्तस्तापं विविधभवपापं च दहसि । नयस्याधि व्याधि निधनमनुपाधि च वहसे, कथं मय्यौदास्यं श्रितवति भवन्तं तु भजसे ||८|| त्वदग्रे कादम्बोद्वहति सरितैषा भगवती, कुतीर्थान्यैश्वर्यादधरयति शत्रुञ्जयति वै । अये ! भव्यानां त्वामभिगतवतामागतवतां, त्वदादेशान्मन्ये दुरितमलमाक्षालयति सा ||९|| ईयं चैषा पुण्या परिसरगता भूमिरखिला विभर्तीदानीं साऽद्भुतसकलसौन्दर्यलहरीम् । जिनानां चैत्यानां ध्वजकलशदण्डाग्रनिवहै-निनादैर्घण्टानां स खलु तव कादम्ब ! महिमा ॥१०॥ स्थिता द्वापञ्चाशद् गिरिपरिसरे देवकुलिकाः सह प्रासादेनाऽन्तिमजिनपतेः सद्युतिभृता । चमत्कारं केषां विदधति न धर्मोद्यतधियां, भवत्यारूढो यन्मम तु हृदि नन्दीश्वर इह ॥ ११॥ जिनानां विंशत्या चतुरधिकया च त्रिहतया, जिनानां विंशत्या महति च विदेहे विचरताम् । विराजन्तं वीरं सह परिवृतं गौतममुखान्, गणाधीशांश्चाऽपि प्रथममभिवन्दे परिसरे ॥१२॥

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380