Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३३४
निरुवमवयणपरूववणे, दूसणाइपरिवज्जणे । बंधमोक्खाइयभासणे, णममि वायगगुरू सया || सुमुहं ॥२०॥
॥ श्रीसाधुपदस्तवनम् ॥
समणे समिए विरए विमए ।
पसमे पदमे पणमामि मुणी | विज्जुविलसिअं ॥२१॥
दुक्खवि(?)यरणपच्चलप्पसुहपणविहविसयपयतइवेरग्गए ।
पवंदो सरणोइयवरचरणपसाहगे, हयपमायसत्तू सयलणगारे || वेड्डओ ॥२२॥
उण्णयभावा चत्तविहावा संजयजोगा दूसियभोगा, णिम्मलदंसण सासणसेवणतप्परचेयणभव्वसहावा । पावणभव्वगुणगणविराइय-पंचमहव्वयपालगसाहू, कम्मसमुच्चयणिज्जरणामयसोहणवित्तिपिवित्तिपयारा ॥
रयणमाला ||२३||
पत्तसंजमे भद्दसाहगे, तवविहायगे जणप्पबोहगे । समपरीसहाचलाहिवारगे, भववने सया सरण्णसाहुणो ॥ खित्तयं ||२४|| दुक्खसुक्ख खणे समे समे, वंदगेयरे माणएयरे ।
लक्खरक्खगे सुधम्मदेसगे, तित्थभासगे मुणी णमामि हं ॥ खित्तयं ||२५|| ॥ श्रीदर्शनपदस्तवनम् ॥
दंसणं सुपरिणामसहावं, जिणयभासियतत्तं वरभावं । सच्चमेयं ति विसिट्ठवियारं, दुविहतिविहचउपंचपयारं || दीवयं ||२६||
जायइ तं परिणइमयतिकरणणुक्कमभावं चियमोहसमपमुहजोगयलक्खणपंचगभावं । भवभंतिविणासगसिवसुरपयदयनट्ठविहावं, जिणवइगइयपभूसणदूसणनासियतावं ॥ चित्तखरा ||२७||
तित्थनाहदेवा जम्मि भद्दसेवा चत्तभामिणीपसंगदव्वमोहणा,
सग्गुरु विणट्ठखेया वायणाइसंगई पणट्ठाकाम ( ? ) णे चेव ।
पहाणसुहदओ धम्मो तिभेयजुत्तो सव्वचंगो अप्पसुद्धिदाणे, दंसणं समप्पयं निरंतरं तं संसिहेमो सया भवे भवे ॥ नारायओ ||२८||
॥ श्रीज्ञानपदस्तवनम् ॥
प्रकीर्णरचनासन्दोहः
सययं पणभेअं, रअहं वरनाणं ।
सुहतत्तविबोहं, विहिणा समरामि ॥ नंदिअयं ॥२९॥
विसआवहारं विणयविवेगवियारं, भक्खेयरसारं समयं दुहपसंगे । कज्जऽवकज्जविवेयपयासं, नासियमोहतमाइविलासं ।
दंसणसंजमगं वरमुत्तं, पणममि पइदिणमुत्तमनाणं ॥ भासुरयं ||३०||
॥ श्रीचारित्रपदस्तवनम् ॥
संजमो मणुण्णमुत्तिभुत्तिए नियप्परागसंतिकंतिकित्तिसत्तिए अ, गयकसायभेयकायरक्खणे महव्वयाइसाहणड्ढे,

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380