Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 329
________________ प्राकृतस्तोत्रप्रकाशः ३१७ ॥ श्रीनेमिनाथस्तवनम् ॥ णिम्मलजावज्जीवसीलहरं, वासवगणसंथुयपयकमलं । विमलुण्णयमहिमाकित्तिभरं, समरामि सया सिरिनेमिजिणं ॥१॥ गिरिनारनगे कल्लाणतिगं, संजायं जस्स विसिट्ठभगं । समयाहरिनासियमोहमिगं, पणमामि सया तं नेमिजिणं ॥२॥ अरिहंतजणुत्तमलोयहियं, तारस्सरसोहियमिठ्ठदयं । गुणवंतमुणीसरझाणगयं, पणवेमि समुद्दविजयतणयं ।।३।। करुणंबुहिवद्धणचंदनिहं, दंसगमणमोरघणोहनिहं । नियभावरयं गयसव्वदुहं, पभयामि सया सिरिनेमिजिणं ॥४॥ अप्पियकमलासायणकरणं, समभावतरंगविसयचरणं । गुरुनेमिपउमसाहियसरणं, समरामि सया सिरिनेमिपहुं ॥५॥ ॥ श्रीमुलेवा-पार्श्वनाथस्तवनम् ॥ सारयससिसंनिहवत्तकयं, समहिलसियवियरणकप्पलयं । सुहझाणविहियमोहाइजयं, पणमामि मुलेवापासमहं ॥१॥ लोयज्जविहासणदिणयवयं, लोउत्तरलच्छीनिवहगयं ।। परमाइसयद्धिविसिट्टदयं, पणमामि मुलेवापासमहं ॥२॥ अण्णाणतिमिरगणदिवसयरं, धरणिंदकमढसमभावभरं । वामातणयं जयविजयकरं, पणमामि मुलेवापासमहं ॥३॥ नयणंबुहिवड्डणचंदसमं, रमणिज्जखमं कयकरणदमं । देविंदसमच्चियसिट्ठकमं, पणमामि मुलेवापासमहं ॥४॥ घाइक्खयसाहियकेवलियं, गयजम्मजरामरणाइभयं । नियगुणरइरंगतरंगरयं, पणमामि मुलेवापासमहं ।।५।। जोगीसरझाणगयं विगयं, परभावविणासणकुसलमयं । गुरुणेमिपउमसूरिप्पथुयं, पणमामि मुलेवापासमहं ॥६।। ॥ श्रीमहावीरस्वामिस्तवनम् ॥ तिसलाणंदणमंदरधीरं, संयमसंसाहियभवतीरं । भववाहिदवानलसमनीरं, सययं समरामि महावीरं ॥१॥

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380