Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 338
________________ ३२६ प्रकीर्णरचनासन्दोहः नलिणावईसुविजए, एवमजोज्झाइरायपालस्स । कणयावईइ पुत्तं, नाहं वररयणमालाए ॥४७॥ संखंकाऽजियवीरिय-तित्थयरं सिट्ठलक्खणड्ढपयं । णासियघाइचउक्कं, देसकयत्थं पणिवयामि ॥४८॥ तणुवण्णमाणवित्तं, आउकुमारत्तरज्जवरिसाई । संजमगुणपज्जाओ, मुणिकेवलिसमणपरिमाणं ॥४९।। अट्ठण्हं दाराणं, वित्तं सीमंधरस्स कहियं जं । तं सव्वेसिं णेयं, भेओ अट्ठण्हमाईए ॥५०॥ चउरो जंबूदीवे, तित्थयरा अट्ठ धायईखंडे । पुक्खरवरदीवड्डे, इय होज्जा वीसतित्थयरा ॥५१॥ इत्तो चउसयगुणियं, नराइभावाण तत्थ परिमाणं । कालस्स हाणिवुड्ढी, जहेह न तहा विदेहम्मि ॥५२॥ तम्हाऽवट्ठियकालो, विदेहवासम्मि सव्वया भणिओ । तत्थ विहरमाणजिणे, थुणामि सच्चप्पमोएणं ॥५३।। चउतीसइसयललिए, पणतीसवयणगुणोहलंकरिए । भावदयंबुनिहाणे, वंदे सीमंधराइ पहू ॥५४॥ जो पढइ थुत्तमेयं, निसुणइ भावेइ पुण्णरंगेणं । असुहाणं कम्माणं, सो कुणए णिज्जरा विउला ॥५५।। कार्यकनिहिंदुमिए(१९९६), वरिसे सोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्म ॥५६।। सिरिविहरमाणयुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पोम्मेणाऽऽयरिएणं, लच्छीप्पहसीसपढणटुं ॥५७।। रइयं समयं कुज्जा, संघगिहे रिद्धिवुड्डिकल्लाणं । पढणाऽऽयण्णणसीला, भव्वा पावितु सिद्धिसुहं ॥५८॥ (जैन-सत्यप्रकाशः - वर्ष ५, अङ्क ८)

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380