Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रकीर्णरचनासन्दोहः
३२७
॥ २. श्रीविघ्नहरस्तोत्रम् ॥
- श्रीविजयपद्मसूरिः वंदिय वीरजिणिदं, गुरुवरसिरिणेमिसूरिचरणकयं । सिरिविग्घहरत्युत्तं, प्पणेमि पुज्जप्पसायाओ ॥१॥ तिहुयणविक्खायमहं, अचिंतमाहप्पमणहसिद्धियरं । सिरिसिद्धचक्कमणिसं, थुगुंतु भव्वा ! अविग्घटुं ।।२।। सिरिसिद्धचक्क ! भंते !, तुह निच्चलबुद्धिविहियसरणस्स । महकल्लाणं होही, नियमा बहुमाणकलियस्स ॥३॥ तं विण्णवेमि हरिसा, भवे भवे साहणा मिलउ तुझं । अनियाणा विहिजोगा, निहिलिट्ठपयाणकप्पयरू ॥४॥ सिरिथंभणपास ! सया, तुह नाम रागविग्घनासयरं । संपत्तिकरी पूया, समाहिबोहिप्पयं सरणं ॥५॥ निम्मलचारित्तयरं, तुह वयणंभोयदंसणं हिअयं । पणिवाओ दुक्खहरो, थवणं घणकम्मणिज्जरणं ॥६॥ तेसिं जम्मं सहलं, अच्चंति पमोयपुण्णचित्ता जे । सुमरंति पलोएंति, त्थुणंति वंदंति पइदियहं ।।७।। पवरधुलेवानयरे, विहियनिवासं पणट्ठभवपासं । नासियकम्मविलासं, नाभिसुयं पुअणिज्जपयं ॥८॥ भवजलहिजाणवत्तं, महप्पहावण्णियं पसण्णमुहं । भविरक्खमहागोवं, सुभावणालद्धमुत्तिपयं ॥९॥ सुमरंताण जणाणं, पूअंताणं थवं कुणंताणं । पासंताणमणुदिणं, मंगलमाला हविज्ज परा ॥१०॥ विग्घाइमसुहकम्मो-दएण तब्बंधओ मलिणभावी । तव्विलओ जिणथवणा-सुहभावविसिट्ठसामत्था ॥११॥ चिंतामणिदिटुंता, समिट्ठसंपायणं सभावाओ । जिणसासणम्मि भावो, पहाणभावेण निद्दिट्रो ॥१२॥

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380