Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 323
________________ प्राकृतस्तोत्रप्रकाशः ३११ कुसलकमलदिणयरकर, विग्घलयाछेयतिक्खकरवालं । संण्णत्तिनिण्णियाणं, थुणमि तवगुणं पमोएणं ॥३॥ अणलो जह रसपागे, घडुब्भवे मट्टिया वसणभावे । इह तंतुणो नियाणं, तह दुरियपणासणम्मि तवो ॥४॥ सरियद्धि विणयजुयं, विज्झा मिलए जहा तहा लद्धी । तवसाहगं मिलेंते, विजयइ करणासखलिणतवो ॥५॥ सोहइ खारो वसणं, जलमंगं कंचणं जहेवग्गी । अंजणमक्खि जीवं, खंतिज्यतवो तह प्रणेओ ॥६।। कारणकज्जसहावो, एएसु विवण्णिओ सुयहरेहिं । नासइ सिट्ठतवगुणो, निकाइयाइंपि कम्माई ॥७॥ उत्तमसुक्कज्झाणं, सेलेसीभावभावियं भव्वं । अब्भिंतरतवमिटुं, तत्तं विण्णेयमेयस्स ।।८।। संतोसमूलवरविहि-विण्णाणक्खंधकरणदमसाहो । सग्गसुमाभयपण्णो, सिवफलतवपायवो जयए ॥९।। अहियासण्णसिवपया, तित्थवई संतवंति तिव्वतवं । भव्वा ! कइभवमुत्ती, जाणह तुब्भे न तं तत्थ ॥१०॥ हिट्ठहिं तुब्भेहिं, पयट्टिअव्वं धुवं पमाओ णो । कायव्वो संपत्तं, मणुयत्तं पुण्णपुण्णेहिं ॥११॥ दुविहदयाकरणतवो-वेरग्गपसंतिदायगतवमिणं । सरिसवरुहक्खएसुं, मंगलपवरं दहिगुडेसुं ॥१२॥ जा दुल्लहाइदाणा, बहुजवणा मंततंतजंतेहिं । तवसा ताउ लहंते, लद्धी खिप्पं महुल्लासा ॥१३॥ वसणं जलसुद्धमिणं, मलिणं होज्जा पुणोऽवि ण तवेणं । मलिणं होज्ज सरीरं, चएज्ज विगईण रसगिद्धि ॥१४।। तवसा चक्किसुरत्तं, रिद्धिदत्तप्पवीरिउल्लासो । अडवीसइलद्धीओ, तवदेवलयाइ फलमेयं ॥१५।। नियनिट्ठयविलेवा, सुवण्णरंगंगुली कया तेणं । समयाहरे समणेणं, सणंकुमारेण निवरिसिणा ॥१६।। विक्कमजसभूमिवई, कंचणउरवासिनागदत्तस्स । विण्हसिरि पासित्ता, उवरि तीए निवो रत्तो ॥१७॥ एयं णच्चऽण्णाहिं, राणीहिं मारिया पदोसाहिं । दुस्सहकम्मणकम्मं, किच्चा सा तं मयं णिवई ॥१८॥ जाणइ णो वणपडियं, दुग्गंधसवं स तीइ दठूणं । वेरग्गगओ पत्तो, दिक्खं पसमाइगुणललियं ॥१९॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380