Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 306
________________ २९४ श्रीविजयपद्मसूरिविरचितः कोसंबीनयरीए, अडवीए बाणवेयणामरणं । जायं तह गुरुबंधू, रामो कहस्स रूवमिणं ||३७| धम्मायरिओ पुव्वे, भवम्मि पुज्जो दुरंतसेणगुरू । मरिऊण गओ निरए, तइए तग्गइयबद्धाऊ ||३८|| इयणेगकारणेहिं, पुज्ज माऽऽसाइणेह सुत्तत्थे । पढमे सुत्ने पढमं तं गहियं पवरसम्मतं ॥ ३९॥ आवस्सए विसेसे, बुत्ता मुत्ती सुनाणकिरियाहिं । वाई पुच्छर कम्हा, इह दीसइ दंसणागहणं ॥४०॥ अण्णयवइरेगेणं, नाणं सहयारि दंसणेण सया । जत्थ ण्णाणं तहियं, होज्जा नियमेण सम्मत्तं ॥ ४१ ॥ सम्मत्तं जत्त तहि, नाणं खलु दुण्हमेवमिइ वत्ती । अण्णाणं तं नाणं, जं सम्मत्तेण परिहीणं ॥४२॥ कि कारणमित्र कहमो, मिच्छत्तण्णियमिणं कहं नाणं विसमीसियं जहऽण्णं, पसमरईए तहा वुत्तं ||४३|| अज्जत्तयमण्णाणं, पि होज्न मिच्छत्तभावसंमिस्सं । ता सम्मद्दीद्वीणं, नाणं ति पसिद्धिमावणं ॥४४॥ अंतब्भावं किच्चा, सण्णाणे दंसणस्स पण्णत्तो । आवस्सए विसेसे, मोक्खो वरनाणकिरियाहिं ॥ ४५ ॥ दंसणमिह सम्मतं तं पुण तत्तत्थसद्दहणरूवं । संबोहप्पयरणए, वुत्तं हरिभसूरीहिं ॥ ४६ ॥ सुद्धरुई सम्मत्तं, जिणुत्ततत्तेसु जोगसत्थंति । तत्थत्थसद्दहाणं, सम्मद्दंसणमिणं सुते ||४७|| सव्वेसि णिस्संदं तत्तत्थियसदृहाणसम्मत्तं । कारणकज्जसहावो, भणिओ सम्मत्तसड्डाणं ॥ ४८॥ सम्मत्तस्स सरूवं, किं किं सद्धाइ दुण्हमवि भेया । एवं पुच्छइ वाई, उत्तरमेयं गुरू दे ॥४९॥ अत्थाविसेसभावा, सद्धा वरभावणाउ माणसिया । सणीणं होज्जेसा, नऽण्णेसिं चित्तवइरेगा ॥५०॥ रागा वा दोसा वा अण्णाणा वा वितहभासणं होज्जा । नियपरदोसच्छायण - हेऊउ वएज्ज रागिनरा ॥ ५१ ॥ देसा कहिज्ज वयणं, असंतदोसोवदंसणटुस्स । सत्तूणं विवरीयं, एवमबोहा असच्चत्थं ॥५२॥ जीवाजीवाईणं, तत्तं जाणेइ जो न से कइया । भासिज्नाऽतच्चत्थं जीवमजीवं वएज्जत्ति ॥५३॥

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380