Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 315
________________ प्राकृतस्तोत्रप्रकाशः ३०३ इंदियमणसाहज्जं, मइसुयनाणं परोक्खमिइ वुत्तं । पच्चक्खमवहिनाणं, मणपज्जवकेवलं तिण्णि ॥५४॥ तमवहिनाणं गइयं, जमप्पणिदयमणाणवेक्खिययं । रूवीणं विण्णाणं, वण्णाइसमण्णिया रूवी ॥५५॥ जाणिज्जइ मणभावे, जत्तो मणपज्जवं तयं वुत्तं । दव्वमणं भावमणं, मणं दुहा तत्थ दव्वमणं ॥५६।। आलंबणाउ जेसि, वियारसेढी पयट्टए दुविहा । मणपुग्गलाणि ताई, भावाउ वियारपरिणामा ॥५७|| गहणं सकायजोगा, मणपरिणमणं मणस्स जोगेणं । मणपज्जवा मुणेए, मणभावा चेव णो बज्झे ॥५८।। अणुमाणेण घडाई, माणसपुग्गलगणे तयायारो । पडए छउमत्थाणं, हवइ सया दव्वभावमणं ॥५९॥ भावमणव्वइरेगो, सव्वण्णूणं ति सव्वभावाणं । संपुण्णं विण्णाणं, केवलनाणं मुणेयव्वं ॥६०॥ इक्कं सुद्धं साहा-रणपुण्णाणंतमत्थपणगमिणं । अव्वाघायं च तहा, केवलसद्दस्स छ?त्थो ॥६१।। छउमत्थत्तगयाणं, विगमे नाणाण केवलं होज्जा । केवलमिक्कमियत्थो, गुरुगम्मा सव्वसुत्तत्था ॥६२।। आवरणंसविणासे, मइसुयपमुहाइ विज्जमाणाई । तस्सव्वविरहकाले, कहं न ताई विसिट्ठाई ॥६३।। घणछाइयभाणुकरा, कडछिद्दविणिग्गया कडाईणं । विरहे जहेव न तहा, इमाणि सव्वावरणविगमे ॥६४।। अवरे जहिणुग्गमणे, संतावि गहाइया विहलसत्ता । मइनाणाईणि तहा, केवललद्धीइ विहलाई ॥६५।। आवरणमेलविरहा, सुद्धत्थो केवलस्स पुण्णंति । पाउब्भवए पुण्णं, आवरणिज्जप्पणासाओ ॥६६।। केवलसरिसं नाणं, नण्णमसाहारणं तयं तत्तो । केवलमणंतनाणं, अणंतदव्वाइविण्णाणा ॥६७|| केवलमव्वाघायं, कडाइवाघायसव्वविरहाओ । मइनाणाइसरूवं, एवं भणियं जहासुत्तं ॥६८।। सहभावगयाइं दो, मइसुयनाणाइ सामिकालेहिं । कारणविसयपरोक्ख-त्तणेहि दुण्हं समाणत्ता ॥६९।। पच्चक्खनाणलाहो, परोक्खनाणीण होज्ज णण्णस्स । ताऽवहितिगस्स पुव्वं, मइसुयनाणाण पण्णवणा ॥७०।।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380