Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३००
श्रीविजयपद्मसूरिविरचितः
परमप्पहावकलियं, अबीयतिहुयणविलद्धविजयधयं । सव्वव्वावगवज्जं, दरिसणसत्थेसु पसमदयं ॥३॥ उइयं नायं दाउं, सेसाहिलदंसणाण जं सक्कं । तमणेगंतदरिसणं, जयइ सियावायणिपक्खं ॥४॥ तम्मि परमपयलाहो, वुत्तो जिणएहिं नाणकिरियाहिं । संखित्तवयणमेयं, वित्थडवाओ य तत्तत्थे ॥५॥ वाई पुच्छइ कम्हा, नाणस्साइग्गहणमत्थ किरियाए । इह पण्हुत्तरमेयं, विण्णेयं पुज्जगुरुभणियं ॥६॥ नाणेण सया होज्जा, किरियाराहणमदोससाहल्लं । एत्तो नाणस्साइ-ग्गहणं विहियं पवयणम्मि ॥७॥ जह तिहलाइ करेंते, जलं विसुद्धं तहा वरतवेणं । संपक्खालिज्जंते, परिजिण्णोवचियकम्ममला ॥८॥ अहिणवकम्मनिरोहो, किज्जइ सुहसंजमेण दुण्हं पि । साहणविहिप्पबोहो, होज्जा नाणेण णण्णेणं ॥९॥ तम्हाऽऽवस्सयसुत्ते, णिज्झुत्तीए पयासगं नाणं । तह सोहिया तवस्सा, गुत्तिहरो संजमो तिण्हं ॥१०॥ जोगा मुत्ती भणिया, अत्थवि सण्णाणपढमपरिगहणं । दसवेयालियसुत्ते, पढमं नाणं तओ करुणा ॥११॥ करुणाचारित्ततवो, धम्मो जीवाइतत्तपरिबोहा । पालिज्जइ सुद्धदया, तम्हा नाणस्स पाहण्णं ॥१२॥ दुग्गइयं सुग्गइयं, किमत्थि तं जाणए न अण्णाणी । छज्जीवणियज्झयणे, सिझंभवसूरिवयणमिणं ॥१३।। सेयं ममं कम्हा, हेयाइं काइ पावकरणाइं । किं भक्खं किमभक्खं, किमपेयं पेयमवि मे किं ॥१४॥ अणुओगसरूवं किं, देवनिरयठाणजीवियप्पाणा । भवकायट्ठिइसिद्धा, सिद्धठिई सुक्खदुहहेऊ ॥१५।। नवतत्तदव्वछक्कं, उव्वट्टणवट्टणाउ सेढीओ । सत्ताठिइरसघाया, संकम चिय कम्मनिज्जरणं ॥१६।। उदयनिसेयाबाहा-भेया विविहा तहेव जीवाणं । लोयपयत्थुस्सग्गा-ववायनयमाणगमभंगा ॥१७|| विहिपडिसेहकसाई, तेसिं सब्भावतत्तरूवं किं । एएसिं पण्हाणं, पडिवयणं होज्ज नाणाओ ॥१८॥ सण्णाणुवओगित्तं, वियारिऊणं विसिट्ठविण्णेहिं । बहुसुत्ताइसु वुत्तं, नाणं नयणं तइज्जमिणं ॥१९॥

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380