Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३१ ३४
भारद्वाजस्मृतिः भ्रामयित्वा पुनर्वक्त्रमारभ्य च जपेत्पुनः । अयमेवसमाख्यातः जपमाला विधिक्रमः ॥१०॥ एकादिपंचपर्यंत्तं कनिष्ठाद्व-यगुलिक्रमात् । संकोदयेत्ततोविद्वान्यथापूर्व प्रसारयेत् ॥१०॥ अनेन जपसंख्यास्यात्क्रमेणैव जपस्य तु । एकः स संख्या वामहस्ते दक्षिणेन तथाक्रमात् ॥१०२।। तत्रापि दशसंख्याया शतसंख्येति च स्मृतः । जपांग्गुलिक्रमेणोक्तो लेखाक्रममधोच्यते ॥१०३।। मध्यांग्गुले ध्यरेखां समारभ्य प्रदक्षिणं । अनामिकांतरेखांत्तं अंग्गुष्ठेन यथाक्रमं ॥१०४।। स्पृष्ट्वा द्वादशसंख्याना:नवारेण तत्पुनः । एवं रेखाक्रमजपः प्रस्पष्टः"प्रकाशितः ॥१०॥ एतत्समस्तं विज्ञाय यो जपेद्विजसत्तमः । सर्वपापविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ॥१०६।। इहलोके सुखी भूत्वा प्राप्नुयात्परमं पदम् । प्रणवव्याहृतिः सप्तगायत्रिं वैदिकान्मनून् ॥१०७|| विनानन्यान्जपेन्मात्राननयाजपमालया। गुर्वलाभे स्वयंवापि प्रतिष्ठाप्यजपस्रजं ॥१०८।। अनेनविधिना विप्रा जपेदक्षस्रजातया । वामनेनस्पृशेन्मालां करेण ब्राह्मण कचित् ॥१०६।। करेकंठेथवास्कन्धे धारयेन्नकदाचन । जपखजातयानित्य जपकाले जपः शुचिः ॥११०॥

Page Navigation
1 ... 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768