Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
कुशविधानम्
३२०१ जलाशयेषुजननं यस्या सावश्वबालकः । श्रुतिस्मृतीनांमित्रत्वाद्विप्राणां विश्वकर्मणाम् ॥४६॥ विश्वांहसाममित्रत्वात् विश्वामित्रमिति स्मृतः। यो नित्यमोधदीष्वेकोनृभिर्योज्योऽनुवासरम् ॥४७॥ जनेष्वयं प्रसिद्धत्वानोक्त संयुक्तलक्षणम् । पलाशमल्पदीर्घ च संधिष्कं कुरुसंभवम् ॥४८॥ कुशनालुलतारूपं यत्तदूर्ध्वतिभाषितम् । दुःस्वप्नचाची दुःशब्दः वा शब्दो नामसंज्ञकः ॥४॥ दुःस्वप्ननाशकत्वेन यत्तहूर्वेति कीर्तिता। विधिना स्वीकृतान्दर्भाद्विजमान्यान्द्विजन्मनः ॥५०॥ अनुष्ठानाय शौर्येण नाहरेज्जातुचिद्विजः । तदनुज्ञां विना विप्रः कुशानाहृत्य तैर्यदि ॥५॥ कुर्यात्स्वकर्मानुष्ठानं तत्सर्वमफलं भवेत् । प्रकुर्यात्तुत्रिभिर्धर्मः पवित्रं वाथ पंचभिः ॥५२॥ द्वाभ्यां वा शांन्तिकार्येषु सर्वकर्मसु शस्यते । शान्तिकं पौष्टिकं यावच्छुभं किमपि कर्म च ॥५३।। शांतिकादीनि कर्माणि त्रीण्यमूनि विदुर्बुधाः । चतुर्भिराभिचारे च पितृकर्मसु चैककः ॥५४॥ तत्तत्कर्मानुरूपेण समस्ताश्च क्रियाश्चरेत् । अत्रोक्तसख्या युञ्जीयादेकीकृत्य समं यथा ॥५॥ मूलानि दक्षिणे हस्ते धृत्वाग्रण्यन्यपाणिना । दक्षहस्तेनदद्वाभ मनुसृत्य यथादृढ़म् ।।५६।। २०१

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768