Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
कुशस्यग्राह्याप्राह्यत्ववर्णनम् ३१६६ आचम्य सुमनाः सम्यक् प्राणायामथारयेत् (थाचरेत् )। ततो निलविनं वायु यमं वरुणमश्विनौ । औषधीशं शचीनाथं विश्वेदेवान् सरस्वतीम् ।।२।। देवानृषीन्पितॄन स्कंदं गुरून् गणपतिं ततः। वसून्रुद्रांस्तथाऽऽदित्यान्ब्रह्मविष्णुमहेश्वरान् ॥२६।। देवांश्च हृदये ध्यायन्नमस्कुर्यात्पृथक् पृथक् । ततोदात्रेण पूर्वास्यः उदगारयोऽथ वा कुशान् ॥२७॥ मुष्टिमात्रोपरिष्टात्तु छिंद्यात्प्रणवमुच्चरन् । प्रेतक्रियाएं पित्र्यथं आभिचारार्थकं तथा ॥२८॥ दक्षिणाभिमुखोच्छिद्यात्प्राचीनावीतिको द्विजः । भिन्नाभ्रपूर्वकांस्त्यक्ता कुशान्धड् द्विजसत्तमः ।।२६।। अन्यान् सलक्षणकुशान् संग्रहीयात्प्रयत्नतः। त्रिवृच्छुल्वं कुशैः कृत्वा प्रागग्रं चोदगग्रकम् ॥३०॥ वितत्य च कुशानेतान्क्षिपेत्तस्मिन्यथा पुरा । पश्चान्छुल्बेन तेनैव दृढं वध्यात् यथाक्रमम् ।।३।। प्रागप्रमुदगग्रं वा शुचौ देशे क्षिपेद्गृहे । पित्र्यर्थमेकवृच्छुल्वं विपरीतं वितत्य च ॥३२॥ ततोऽनुपहतैः रोतैः कुशैः कर्माणि बुद्धिमान् । शस्तान्कुशांस्तानावध्य स्थापयेत्तान्पृथक् पृथक् ॥३३॥ श्रौतस्मार्दानि कर्माणि कुर्वीत फलभाग्भवेत् । शुनाशुद्धवराहैणमार्जारेणैकचक्षुषा ।।३४॥

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768