Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 756
________________ कुशविधानम् यदेतद्वर्तते हस्ते तत्पवित्रं मलं स्मृतम् । तस्मात्पवित्रो मंत्राभ्यां धारयेदभिमंत्र्य च ॥६॥ पवित्रवन्त इत्यादि मंत्रद्वितयमस्य तु। ऋषिब्रह्मानयोश्छन्दो जगती ब्रह्मणःम्पतिः ।।६।। देवताब्रह्मविष्ण्वीशाः अधिदेवा इति स्मृताः । प्रणवस्तस्य मंत्रस्य सप्तव्याहृतयस्तु वा ॥७०॥ दध्यात्पवित्रमनयोः एकेन श्रुतिवर्जिताः । पवित्रोक्तप्रकारेण होना कुर्यात्पवित्रकम ॥७॥ तद्धार्यममरै पैश्शुचये मंगलाय च । अस्मद्विधा यथापूर्व आग्नेयं ब्राह्ममित्यथ ॥७२॥ पुनः पित्र्ये तथैवैतत्पवित्रद्वितयं स्मृतम् । स्नानसंध्योपरिष्टाच्च जपे होमे सुरार्चने ।।३।। स्वाध्याये भोजने विप्रः पवित्रं करयोन्यसेत् । श्रौतस्मार्तानि कर्माणि यावन्तीहोदितानि वै ॥७४. तानि सर्वाणि कुर्वीत सपवित्रकरो द्विजः । पवित्रं द्वितयं दर्भान्कारयेद्धस्तयोर्द्वयोः ॥७॥ धृत्वा सर्वाणि कृत्यानि शुचिौंनी समाचरेत् । कृतमेनोऽनुदिवसं वपुषा चेतसा गिरा ॥७६।। हन्यात्पवित्रं हस्तरथं सर्व यत्तद्विजन्मनः । नित्यनैमित्तिके वाऽपि काम्योपक्रमणे कृतं । पवित्रं चापिकर्मान्ते ग्रन्थि मुक्त्वाऽथ तन्यजेत ॥७७

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768