Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
कुशविधानम्
३२०५ रोमसंग्रहणे विप्रः प्रमुखानां द्विजन्मनाम् । धवलारुणपीता:स्युरनड्वाहो यथाक्रमम् ।।८।। एतानामपि सर्वेषां प्रशस्ता कपिला गवाम् । सर्वेषां विप्रमुख्यानां रोमसंग्रहणे भृशम् ।।800 अनाभाव जीणों गौः वंध्यारहितकार्णिका। नवप्रसूतासरुजाचित्राकृष्णा न शोभना ॥६॥ स्वर्णोक्तवर्णायुवतीः सवत्साशांत्तविग्रहा। सम्पूर्णावयवा गौःस्यादुत्तमारोमसंग्रहे ॥१२॥ स्नात्वा शुचिद्विजोवात्रमानौ (मौनी)? निष्टप्य पूर्ववत् । अग्निं प्रदक्षिणीकृत्य मंत्रेण प्रणमेदथ ॥३॥ रुद्रमातर्वसुनुते सुतानामेशुमत्सुते । सर्वदेवात्म गौः स्वा(त्वां स्तौम्यहं त्वं प्रसीदमे ॥४॥ मंत्रेणानेन दत्वा गां पुच्छरोमाणिदात्रतः। गव्यानि भेदयेद्विप्रः संप्रोक्षणपवित्रयोः ।।१।। गोपुच्छरोमभिर्दभैः पवित्रीकरणक्रमः । आख्यातोऽनंतरं वच्मि कूर्चस्य करणं क्रमः ॥६६॥ नवभिर्दभैः पंचभिः क्रमशः स्मृतः । कूर्चःश्रेष्ठोमध्यमश्च कनीयस इति स्मृतः ॥६॥ तग्रंथि व्यंगुलो ज्ञयः तदूर्ध्वं चतुरंगुलम् । षोडषांगुलमायामं अधस्तात्तत्प्रकीर्तितम् ।।८।। पवित्रे प्राग्यथा प्रोक्ता प्रन्थिस्तेनक्रमेण तु। अन्थि दध्याद्विजः कूर्चे तद्विदःस्यात्प्रवर्त्तवत् ।।

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768