Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
यज्ञोपवीतविधानम् एतान्यष्टादशआणि पुण्याण्यक्षयाजनुः । हस्ताभिजिद्नुराधश्वयुक्प्रौष्ठ पदाह्वयाः ॥४७॥ तिष्यः पुनर्वसूचेतिताराः पुंसज्ञका इमाः । आसूपवीतं कुर्वीत द्राकर्मफलवाचकः ॥४८॥ ऋक्षेषु जन्मश्रेष्ठःस्याञ्चतुर्थ षष्ठमष्टकम् । द्वितीयं नवमं चान्यस्वस्वताराः शुभेतराः॥४६॥ तृतीये सप्तमे षष्ठे दशस्वस्य(स्व?) जन्मनि । एकादशे स्थितश्चंद्रः शुभप्रद इति स्मृतः । ताराचंद्रबलोपेते दिवसे स्वस्य कल्पयेत् ॥५०॥ ब्रह्मसूत्रं तयोहीनबलेनैव प्रकल्पयेत् ।
गथर्वयजुः साम्नां क्रमादेतेऽधिपाः स्मृताः ॥५१॥ देवेड्ययेमरुक्पुत्र दैतेयाराध्यभूमिजाः । स्वस्ववेदे शखेर(?)वस्यवारेतदुदयेऽपिवा ॥५२।। विदर्घितोपवीतानि तदलाभे शुभेऽहनि । बृहस्पतिः सुराचार्यः रोहिणेयो हिमांशुकः ॥५३।। एते शुभग्रहास्त्वेषां वासराः शुभवासराः । देवस्थानं नदीतीरमाश्रमं गोनिकेतनम् ॥५४।। मठश्चैतेषु लब्धेषु कुर्याद्यज्ञोपवीतकम् । ब्रह्मविष्णुशिवस्सूर्यः दुर्गागणपतिर्गुहः ॥५५॥ एतेषान्तु मुनिस्थानं देवस्थानमिति स्मृतम् । गंगादिसरितां कूलं नदीतीरमितिस्मृतम् ॥५६॥

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768