Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
यज्ञोपवीतधारणविधिः ३१८७ तत्रस्थितं घनरसं नोपयोज्यं द्विजन्मभिः। यज्ञोपवीतं वैवक्ष्य मेखलादंडमंबरम् । छत्रदंडकमंडल्वाः (डलूनां) विधिरुक्तः सलक्षणः ॥१५४॥ ॥ इति श्रीभारद्वाजस्मृतौ यज्ञोपवीतविधानंनाम
पञ्चदशोऽध्यायः॥
अथ षोडशोऽध्यायः .
यज्ञोपवीतधारणविधिवर्णनम् अथ यज्ञोपवीतस्य धारणे कथ्यते विधिः। सात्वा शुचिः शुचौ देशे प्रक्षाल्य चरणौ करौ॥१॥ पवित्रपाणिराचम्य प्राङ्मुखोवाप्युदङ्मुखः। उपविश्याऽथदर्भेषु प्राणानायम्यवाग्यतः॥२॥ आचार्य गणनाथं च वाचन्देवानृषीपितृन् । ब्रह्माणमच्युतं रुद्रं नमस्कुर्वीत भक्तितः॥३॥ अथोपवीतं विधिना संजातं तद्विजोत्तमः। जपेत्रियम्बकं मन्त्रं स्पृशन्दक्षिणपाणिना ॥४॥ दक्षिणं पाणिमुद्धत्य शिरसैवसहद्विजः।। मंत्रं सदैवमुच्चार्य ब्रह्मसूत्रं गले क्षिपेत् ॥५॥ यज्ञोपदी समित्यादि मंत्रमन्यैतदीरितं । यस्ययज्ञोपवीतेयन्मंत्रमुक्तमथापि वा ॥६॥

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768