Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 748
________________ यज्ञोपवीतचन्दआदिवर्णनम् ३१६५ हिरण्यवर्णाइतिचतुर्णा मंत्राणां परमेष्ठीऋषिश्छंदः। त्रिष्टुब्देवता स्यात् अपांसंप्रोक्षणे विधिः ॥१६॥ परमांशस्य मुनयो विश्वेदेवाः प्रकीर्तिताः । प्रथमस्य द्वितीयस्य गायत्रं छंद उच्यते ।।१७।। अनुष्टुपच तृतीयश्व गायत्री चोपरि द्वया। षष्टसप्तमयोस्रिष्टुब्गायत्री चाष्टमस्य तु ॥१८॥ नवमप्रभृत्यष्टानां अनुष्टुत्रिष्टुबंत्यकम् । लिंगोक्तादेवताः प्रोक्ताः विनियोगस्तु'मार्जने ॥१९॥ भूरग्निचादि सूक्तस्य प्रजापति ऋषिः स्मृतः । स एव देवता छन्दो यजुरित्यभिधीयते ॥२०॥ आसत्यादीनां चतुणां हिरण्य स्तूपको भृषिः । त्रिष्टुब्बनुष्टब्गायत्री त्रिष्टुप्छंदांसि वै क्रमात् ॥२१॥ एषां समस्तमंत्राणां देवता तिग्मदीधितिः। विनियोगश्चकथितः सूर्यसंदर्शकर्मणि ॥२२॥ वसिष्ठात्य॑वकमनोः मुनिर्देवनियंवकः । छंदोऽनुष्टुब्विनियोग उपवीताभिमंत्रणे ॥२३॥ उपवीतमनोब्रह्म मुनिर्वेदाश्च देवताः। छंदस्त्रिष्टुब्विनियोगः उपवीताभिमंत्रणे ॥२४॥ प्राणानागंत्थिरसीत्यस्यब्रह्ममुनिर्यजुश्छंदः । प्राणोब्रह्मयजुश्छंदइति स्मृतम् ।।२।। सविताचाश्विनीपूषा भवेयुरधिदेवताः। उदुत्यंजातवेदस्य पूर्वमेवसमीरिताः ।।२६।।

Loading...

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768