Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
यज्ञोपवीतधारणविधिः
३१८६ ॐ मितिब्रह्मचेत्याश्रुतिवाक्यनिदर्शनात् । । सर्वेषामेव जंतूनां व्याहृतित्रितयन्तु वा ॥१८॥ भूर्भुवः सुवरित्येतद्व्याहृतित्रितयं स्मृतम् । भूर्भुवः स्वरित्येव एतास्तिस्रो व्याहृतयः॥१९॥ भृक्सामयजुरंगानीत्यागमोक्तिनिदर्शनात् । एतास्तिस्रो द्विजो वेत्ति सरहस्यं सकल्पकम् ।।२०।। स हि देवः परं ब्रह्म तदंते यात्यसंशयम् । चतुरंगुलविस्तारं शिखामूलं द्विजन्मनः ।।२।। राज्ञः पंचांगुलंन्यासं वैश्यानां वै तथैव च । स्थापयेयुः शिरो मध्ये शिखां सर्वे द्विजातयः ।।२२।। स्वमृष्युक्तस्थले वाऽपि खर्वा(ल्वा)टस्य न चोदितः । यज्ञोपवीतममलद्युतं वा वीत(वीत?)मापणे ॥२३॥ धायं न जातुचिद्वैममन्तरेणोपवीतकम् । हैमंसतारवैकक्ष्यं उपवीतं सलक्षणम् ।।२४॥ धायं सहोपवीतेन देवैर्नृपतिभिः सदा। एकेन हैमसूत्रेण कुर्वीत लवनत्रयम् ।।२।। नवतंतुं स्मरेच्चैव प्रतिष्ठासमये बुधः । शुल्पाथूलोऽथ वा सूक्ष्मो न हि तनियमोऽत्र तु ॥२६।। नेत्रशोभी यथाजाति कुर्याद्वैमोपवीतकम् । हैमयज्ञोपवीतस्य न संख्यानियमः कृतः ॥२७॥ एकसंख्यादिपयतंयल्लन्यं तत्प्रमाणकम् । तारवैमध्यविस्तारं एकांगुलमुदाहृतम् IRan

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768