Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 743
________________ ३१६० भारद्वाजस्मृतिः तदर्धमथवा कार्य उपवीतप्रमाणतः। द्वितीयजन्मनिश्चन्मः (१) विनाशे च यदासति ॥२६ यज्ञोपवीतं संधार्य अन्निधान(अन्यन्वैव)द्विजन्मभिः । मानाधिकं मानहीनं प्रच्छिन्नं त्रुटितं च यत् ॥३०॥ भिन्नं विशीणं तंतूणं अपि सूत्रं न धारयेत् । उपवीतं विशीणं स्यादेकस्यां वा त्रिरज्जुषु ।।३।। छिन्ने यदि प्रमादाद्वा तन्न धार्य ततः परम् । ये वेदाभ्यासनिरताः श्रौतस्मातक्रियापराः ॥३२॥ उपवीतमिदं दध्युरितरे नाधिकारिणः । उपवीतं द्विजश्चैव धायं सद्भिः सुसंस्कृतम् ।।३३।। वृद्धैरसंस्कृतं धार्य जातिज्ञानाय केवलम् । कानीनगोलकत्रात्यकुंडकुष्ट्यवकीणिभिः ॥३४॥ एतैरविरतं धार्य उपवीतमसंस्कृतम् ।। कानीनः कन्यकाजातः गोलको विधवोद्भवः ।।३।। कुंडः सुमंगलीजातः ब्राह्मणाद्ब्रह्म(?) द्वये । तदैव तेषां विज्ञेयाः त्रिषु क्षत्रियवैश्ययोः ॥३६।। स्वजातिपुरुषा जाताः याश्चगोत्रा यथा क्रमात् । अनुसन्यासिनः संगात्स्वगात्रपुरुषा यदि ॥३७॥ स चंडाल इति शेयः न तु पूर्वोदिताबहिः । ब्रात्यः संस्कारहीनःस्यादवकीर्णः क्षतव्रतः ॥३८॥ नरस्त्वग्दोषदुष्टःस्यात्पचीयान्पाप कृद्विजः। ननिक्षिपेस्कटामू िकटिमून्यो:१)देशेबाम्यस्थलेमुवा ३६

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768