Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
यज्ञोपवीतविधानम्
दध्याद्दंडं नृपस्तद्वतत्पुरोगस्य च तत्सुतः । विप्रस्य धवलच्छत्रं ताम्र छत्रं महीपतेः ॥१३२॥ पीतच्छत्रं विशः कृष्णच्छ छत्रं शूद्रादिजन्मनाम् । द्विजन्मनः चतुस्तालं दशतालं नरेशितुः ॥ १३३॥ पंचतालं विशच्छत्रं विस्तारः क्रमशः स्मृतः । स्वस्वोक्त वर्णसूत्रेणवध्वा छत्रं यथादृढम् ॥१३४॥ स्वस्वोक्त वाससाऽऽच्छाद्य संगृहीयु द्विजादयः । सर्वेषां वेणुदंडः स्यादला भेवार्क्ष एव वा ॥ १३५ ॥ श्लेष्मातककरंजाक्ष वृक्षाः सन्यासिनां शुभाः । चतुष्षष्ट्यं गुलायामः ब्राह्मणस्य महीपतेः ॥ १३क्षा एकनवत्यं गुलै ह्रौं द्विसप्तत्यंगुलायतः । वैश्यस्यैवंक्रमाइंड : छत्रस्तु समुदाहृतः ॥ १३७॥ तेषां नाहं यथा योग्यं दंडानामित्युदाहृतम् । स्वस्वोक्तवस्त्रेणकृतं प्रथमांत्याश्रमस्थयोः ॥१३८|| द्विजछत्रमितिप्रोक्तमितरैर्नधृतं पुरा । वस्त्रस्यशूद्रादि स्पृष्टिदोषोऽस्ति सर्वदा ॥ १३६ ॥ वृक्षपूतानि पात्राणिददत्यस्य न जातुचित । पलाशकेतकीतालनारिकेला दिभूरुहाम् ॥१४८॥ पात्रैराराराधितंछत्रं अन्यं स्यादप्रजन्मनाम् । पट्टे देवांगचीनादि चित्रांशुकविनिर्मितम् ॥ १४१ ॥ चित्र्यन्मौक्तिकच्छत्रं होमछत्रं महीपतेः । बार्हातपत्रं सर्वेषां अमीषामितिभाषितम् ॥ १४२॥
२००
३१८५

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768