Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 739
________________ ३१८६ भारद्वाजस्मृतिः फ(पालाशकृष्ण छत्रे द्वे शूद्रादीनां नृणां स्मृते । सुवर्णरजिताशाल्पात्रिविधाकुंण्डिका स्मृता ॥१४३।। उत्तमामध्यमानी च पूर्वोक्ता च यथाक्रमात् । अपामूढकवाङ्भानश्रेष्ठानि प्रस्थवामिता ॥१४४॥ मध्याद्विप्रस्थवाङ्भौना कुंडिकास्यात्कनीयसी। कांस्यपित्तललोहैर्वा कुर्यात्स्वर्णाद्यलाभतः ॥१४॥ स्वर्णाद्याख्यातविधिना कुंडिकामुखवद्विजः। आसामलाभे गोचर्मनिर्मितःस्यात्कमंडलुः ॥१४६।। अन्यानिषिद्धत्वग्जातो भवेत्सापि कमंडलुः । वैरूप्यताम्रकुर्वीतकाराधारजलानयम् ।।१४७॥ अलाभेयज्ञवृक्षेण कुर्वीतजलपद्धतिम् । मृत्तिकाभस्मलोधृत्वकषायाम्बुफलत्रयम्॥१४८।। एककदिनन्या पूरणाश्चर्मशुध्यति। पश्चात्तु पंवदश्यांतुप्रक्षाल्याऽथ शुभैर्जलैः ॥१४६।। प्रक्षाल्यापर्य तत्तोयं उपयुंजीत सर्वदा।। त्वक्सारनारिकेलाम्रवृक्षालाबुफलेषु च ॥१०॥ एतेष्वपि यथालब्धो भवेद्वाऽपि कमंडलुः । अन्यैरनुपयुक्तायाः कुंडिकास्ता शुभप्रदाः ॥१५॥ उपयुकानसंग्राह्यः अपवित्रो द्विजोत्तमैः । अजामेत्सजलैगेतैः स्वकरग्थैः सदा द्विजः ।।१५२॥ एषामुच्छितानास्थितत्पात्रस्यैव केवलम् । अयः पात्रमयोग्यं स्यात्नानाचमनकर्मणि ॥१५३॥

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768