Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३१ ८४
भारद्वाजस्मृतिः शुचिर्विप्रस्य पालाशः नृपश्चौदुबरो विशः। बैल्वो विशः समाख्यातः क्रमेण ब्रह्मचारिणः ॥१२॥ विप्रस्य दंडः पालाशः नैय्यग्रोधो महीपतेः । वैश्यस्यौटुबरः प्रोक्तः अलाभे त्वग्रजन्मनः ॥१२२।। पालाशबिल्वौ विप्रस्य पैप्पलं क्षत्रियस्य तु । वैश्यस्य पैलवो दण्डः समानि ब्रह्मचारिणः ॥१२३।। स्वस्य शाखोक्तदंडानामलाभे सर्वसोमपाम् । सर्वेष्वेषु यथालब्धो दडःस्यात्संकटस्थले ॥१२४॥ नृपस्य स्वस्य वैश्यस्य भवेयुः सर्वभूरुहाः । स्ववृक्षा एव वैश्यस्य दण्डसंग्रहणे स्मृताः ।।१२।। गृहस्थस्यवसस्तस्य यतेरासु त्रिजातिषु । वेणुदंडः प्रशस्तःस्यात् निर्दोष"प्रणक:(?) ॥१२६।। गुह्यारण्यस्थयोर्दण्डो युक्पर्वो यतिनोऽन्यथा। शिरःप्रमाणं विप्रस्य क्षत्रियस्यालकोन्नतम् ।।१२७।। घ्राणप्रमाणं वैश्यस्य दंडमेवं क्रमात्स्मृतम् । क्रिमिदुष्टः स्वयं शुष्कः सरंध्रः कुटिलो लघुः ॥१२८॥ श्रितो निर्वल्कलो दंडः यो न योग्यः स कथ्यते । सत्रणः फलकाकारः परुषो नवकन्दकः ॥१२।। जीर्णोवयुक्तो यो दंडो न योग्यःस्यात्सदारणे । समच्छेदांगुलव्यस्तो पक्काऽऽयामः सुवर्तुलः ॥१३०।। चक्षुस्याभिनवो दंडो योऽसौ सकलसिद्धिदः । एतैश्चदोषरहितैर्वध्वानयनवल्लभम् ॥१३१।।

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768