Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 734
________________ यज्ञोपवीतविधानम् त्रयोऽग्नयस्त्रयोवर्णा त्रयोवेदास्त्रयः स्वराः । तिस्रोव्याहृतयो देवाः त्रयस्त्रिंशच्च शक्तयः ॥८८॥ अस्मिन्यज्ञोपवीतेऽमी वसंत्यत्र मुदाहृताः । तस्माद्विजानतो भक्त्या ब्रह्मसूत्रं द्विजोत्तमः ॥ ८६ ॥ कृत्वैव धारयेच्छश्वत् सर्वकर्मफलाप्तये । द्विजानां स्थूलकायानां उपवीताय तु प्रमा ॥६०॥ स्वनाभिसदृशं ज्ञेयं स्थूलमानपुरोक्तवत् । इह पादतलस्थैर्यद्ब्रह्मसूत्रं हृदिस्थितम् ||१|| यथादृश्यं तथाधायं ब्रुवत्येते महर्षयः । नाभेरूर्ध्वमनायुष्यं अधोनाभेस्तपःक्षयः ||२|| तस्मान्नाभिसमं दद्यात् उपवीतं द्विजः सदा । उपवीतं निवीतं च प्राचीनावीतमित्यपि ॥ ६३॥ देवमानुषपित्र्येषु कर्मस्वेतत्त्रयं स्मृतम् । करेऽपसव्ये प्रक्षिप्तमुपवीतमुदाहृतम् ||४|| प्राचीनावीतमन्यस्मिन्निवीतं कंठलम्बितम् । उपवीतं ब्रह्मसूत्रं यज्ञोपवीतकम् ||१५|| यज्ञसूत्रं देवलक्ष्म चैत्याषट्कमस्य तु । द्विजस्य दक्षदो कंठा ॥६६॥ आहृतास्तेयतस्तस्मादुपवीतं तदुच्यते । ब्रह्माख्यौ द्वौ तपोवेदौतापत्र प्रसूचनात् ॥६७॥ ब्रह्मसूत्रमितिख्यातं एतद्ब्रह्माख्यसाधनम् । भूम्यन्तरिक्षस्वर्गेषु वर्त्तते यानि तानि च ॥६८॥ ३१ ८१

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768