Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 727
________________ ३१७४ भारद्वाजस्मृतिः न्वेष्टंयावत्स्थलं तावदवटं जानुमात्रकम् । गोमयेन प्रलिप्तेन स्वोक्तवर्णान्मुदा सह ॥१४॥ . अंबूनि निर्वपेद्वीजं सकार्पासद्वयं शिवम् । प्रणवेनाभिमन्त्र्यैव ततस्तोयं प्रसेचयेत् ।।१५।। आपोवाइतमित्यादि सूक्त नैवाभिमंत्रितम् । ततः शुद्धाम्बुनैकेन तत्सस्यमनुवर्धयेत् ।।१६।। तथा जातेषु जातं यत् कार्पासमतिशोभनम् । श्वेतलोहितपीताःस्युः विप्रक्षत्रविशां क्रमात् ॥१७॥. वर्णशूद्रस्य कृष्णःस्याद्वर्णोऽन्यः संकरः स्मृतः । स्वक्षेत्रात्स्वहृतं श्रेष्ठं कार्पासं धवलं द्विजैः ॥१८॥ पितरैरपि वा शुद्धं उपवीतकृतौ शुभम् । फलवत्तुषकेशास्थि तृणवल्कानि यत्नतः ।।१।। पात्रे पवित्रं संस्थाप्य प्रयतः शोधयेद्विजः । तस्मिन्कराभ्यां मुच्येत कार्पासबीजसंचयम् ।।२०।। कार्पासरज्जुशापेन कुर्वीत मृदु कर्म तत् । तेनैव द्विजकर्माऽथ कार्तिकं सूक्तमुत्तमे ।।२१।। शुद्धाभिर्विधनाभिर्यास्वस्यगोत्राभिरथापि(रप्यथा) वा। पुंश्चलीमीरुदक्यांभिःकन्यकाभिश्च(?) पुरन्ध्रिभिः ।।२२॥ तंतुकर्म न कर्त्तव्यं कार्पासमृदुकर्म च । आसु न्यूनाधिकागाश्च कुत्सितावयवा अपि ॥२३॥ असौम्यापनकेनस्यु योषिस्तं(?) (योषितस्तत्प्रोकल्पने। सुमंगल्या कन्याप्रशस्ता(स्यात्तु कर्मणि ॥२४॥

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768