Book Title: Smruti Sandarbh Part 05
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 725
________________ ३१ ७२ भारद्वाजस्मृतिः ताम्बूलं भावयेच्छ्राद्धं यत्तन्नयनवल्लभम् । श्रेष्ठानि पत्रवस्त्राणि महााणि च सर्वदा ॥६०॥ एषामलाभे कार्याः स्युर्वासांसि प्रयतानि वा । नेत्रप्रियाणि सूक्ष्माणि नूतनानि घनानि च ॥६१॥ यान्याहृतानि वस्त्राणि प्रशस्तानि भवंति हि । आहुर्दग्धानि जीर्णानि अन्यैरपि धृतानि च ॥६॥ कृमिदुष्टानि जीर्णानि स्थूलान्युपहतानि च । दुष्करं सुप्रयुक्तानि देवताभिभूतानि च ॥६३।। नूतान्यस्यानिलब्धानि सस्युशस्थानिजा'चित्(?) । . एवं सर्व समाख्यातं द्रव्याणां लक्षणं स्फुटम् । एतज्ज्ञात्वा द्विजोदेवीं सद्भिद्रव्यैः समर्चयेत् ॥६४॥ ॥ इति श्रीभारद्वाजस्मृतौ पूजाद्रव्योपकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥ अथ पञ्चदशोऽध्यायः यज्ञोपवीतविधिवर्णनम् अथ यज्ञोपवीतस्य विधिं सम्पद्विजन्मना । श्रौतस्मार्तक्रियासिद्ध्यै प्रवक्ष्येऽखिलशाखिनाम् ॥१॥ यज्ञोपवीतं. धृत्वैव सर्वकर्माणि सर्वथा। श्रौतस्मार्तानि चान्यानि कुर्यात्पुण्यानि च द्विजः॥२॥

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768