________________
पाके निषिद्धवृक्षाणामिन्धनदानेनिषेधः २८२३ अनावोदनपचने पाचयेदोदनादिकम् । वस्त्रं केशं हृषीकं वा स्पृष्ट्वा प्रक्षालयेकरौ ॥१०२।। नासोदकं नेत्रवारि स्वेदाम्बूनि तथैव च। न स्पृशेत् न च वस्रोण मार्जयेच्छोधयेद् बहिः ॥१०३।। नोपशाम्योपशाम्याग्निं न मन्दं नापि सत्त्वरम् । नावतार्यावतार्याधो नान्यबुद्धिः पचेदपि ॥१०४॥ तालमश्वत्थकाष्ठं च पलाशं बिल्वमेव च । मरीचकं मदनकं तैलमुन्मत्तकं तथा ॥१०॥ बाधकं च करञ्जञ्च करीषं व्याधिपातकम् । निम्ब तथा कपित्थं च पारिजातकमेव च ॥१०६॥ एरण्डमरुवं चैव कोविदारंबिभीतकम् । हरीतकं च शाल्मलिं च श्लेष्मातकमथापि च ॥१०७।। वर्जयेदिन्धनार्थ तु यच्चान्यत्कीटसंयुतम् । विषद्रुमाणि सर्वाणि कण्टकानि तथैव च ॥ १०८।। दुर्गन्धधूमयोनीति (नि) यत्नेन परिवर्जयेत् । व्यञ्जनानि च तानि शाकादीन्यपि पाचयेत् ॥१०॥ कदलीजातयस्सर्वा () चूतं च पनसद्वयम् । उर्वारुकं च बृहती कारवल्लीत्रयं तथा ॥११०।। कर्कन्धुक्षुद्रबृहती कूष्माण्डं तिन्त्रिणी तथा । नालिकेरं च सिंहीं च कार्कोटं वत्सरं तथा ।।११।। अलकं क्षुद्रकन्दं च महाकन्दं तथैव च । कन्दं पिन्धूयुतां चैव सूरणं तूलमेव च ॥११२॥