Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 406
________________ . ( ३६६ ) नीवारा बीहयः ॥७४॥ मैवु:-निवियन्ते इति-नीवारा नाम व्रीय इति-'घञ्युपसर्गः' ।३।२।८६। इति दीर्घत्वम् ॥७४॥ इणोऽभषे शिश स्थितेरचलनमभ्रषः, तद्विषयार्थात् निपूर्वादिणो भावाकोंर्घन स्यात् । न्यायः । अभ्रष इति किम् । न्ययं गतश्वीरः ॥७॥ इणो-अभ्रषशब्दं व्याचष्टे-स्थितेरचलनमभ्रषः इति-स्थितिलॊकमर्यादा तस्या अचलनं तदपरित्यागोऽभ्रष इत्यर्थः, भ्रषग् चलने 'च' चकाराद् भये, अतो घत्रि भ्रषणं भ्रषः न भ्रषः-अभ्रषः ! शास्त्रलोकप्रसिद्धयादिना नियतमयनमिति इक गतो' निपूर्वादतो पनि वृद्धौ आयादेशे इकारस्य च यादेशे न्यायः । न्ययं गतश्चौर इति-अत्रेवर्णान्तलक्षणेऽलि गुणेऽयादेशे च न्यय इति, न्ययो नाशस्तं प्राप्त इत्यर्थः । निकृष्टमयनं गतिरिति व्युत्पत्त्या न्ययशब्दः नाशे मृत्यावेवेति ॥७५।। परेः क्रमे ५७६ कमः परिपाटिः, तद्विषयार्थात्परिपूर्वादिणो भावाकोंर्घस्यात् । तव पर्यायो भोक्तम् । क्रम इति किम् । पर्ययो गुरोः ॥७॥ परेः कमे-'क्रम पादविक्ष पे' अतो घत्रि 'मोऽकमि०' ।४।३॥५५॥ इति वृद्धिनिषेधे च-क्रमः । तव पर्यायो भोक्त मिति-क्रमेण पदार्थानां क्रियासम्बन्धः पर्यायः, क्रियाऽत्र मोजनम्, भोक्तारः पदार्थभूताः, क्रमेण नियतपूर्वापरीभावेन भोजनक्रियया सह सम्बन्धात् क्रमत्वं स्पष्टमिति भावः । पर्ययो गुरोरिति-अत्र क्रमविषयत्याभावान्न भवति प्रत्यय इति भावः ॥७६।। व्युपाच्छीङः ।।३।।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476