Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४३२ )
माताम, कुस्०' ।३।३।७। इति परिभाषित्ता त्यादिविमत्ति ग्राह्या, अर्थपदेन न धनादिग्राह्यमपितु निमित्तम्, 'वय॑ति०' ।५।४।२५। इति हेतुफलकथने सप्तमी विधीयते, आदिपदेन 'कामोक्ता०' ५।४।२६। इत्यादिसत्रोक्तसप्तमीनिमित्तस्य संग्रहः । दक्षिणेन चेद् अयास्यत् न शकटं पर्याभविष्यदितिअव दक्षिणगमनं हेतुरपर्याभवनं फलम्, तयोः कुतश्चित् प्रमाणाद् भविषयन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुक्ते ॥६॥
भते ।।४।१०। भूतार्थाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे कि यातिपत्तिः स्यात् । दृष्टो मया तव पुत्रोऽन्नार्थी चक्रम्यमाणः, अपरश्चातिथ्यों, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत । अयमोक्ष्यत ॥१०॥ 'सप्तम्युता०' ।५।४।२१। इत्यारभ्य सप्तम्यर्थेऽनेन विधाम् । दृष्टो र र तव पुत्रोऽन्नार्थीत्यादि-पुत्रोऽन्नार्थी, अपच कश्चनातिथ्यर्थी, पृथक चक्रम्यमाणो, तयोर्थदि परस्परं मेलनं स्यात. स्यादवश्यं भवतः पत्रो भृक्तवान, स चातिथिलाभेन कृतकृत्य स्यात्, किन्तु मार्गभेदेन तयोगमनात् क्रिया न सम्पन्नेति कथनाभिप्रायः, तथा च हेतुहेतमद्भाविवक्षया न तत्र सप्तमी, किन्त्वनेन क्रियातिपत्तिनिमित्ता क्रियातिपत्तिरेव । दृष्टोऽभविष्यदित्यत्राश्रद्धाया गम्यमानत्वात् ‘जातु०' ।५।४।१७। इति सप्तमीनिमितम् । उताभोक्ष्यतेत्यत्र च 'सप्तम्युता०' ।४।५।२१। इति सप्तमीमित्तम ॥१०॥
वोतात्प्राक् ।।४।११॥
र प्तम्पुसायो ढ इत्यत्र यदुतशब्दसंकीर्तनं ततः प्राक् सप्तम्यर्थे क्रियातिपत्तौ भूतार्था द्धातोर्वा क्रियातिपत्तिः स्यात् । कणं नाम. संयतः सन्चऽनामाढे तत्र भवानाधायकृतमसेविष्यत, घिग्गर्हामहे । पक्षे । कथं सेवेत ? कथं सेवते ? धिग्गर्हामहे । उतात्प्रागिति
Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476