Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४६१ )
. व्रजेनोपरोधं ब्रजोपरोधम् । व्रजे उपरोधं व्रजोपरोधंगाः स्थापयति ।पाणि-नोपकर्ष पाण्युपकर्षम् । पाणावुपकर्ष पाण्युपकर्ष गृह्णाति ७५॥ उपपीड०-। 'कर्ष' इति शन्निर्देशाद् भौवादिकस्य 'कर्षन्ति शाखां ग्रामम्' इति द्विकर्मकस्याकर्षणार्थस्य ग्रहणम्, न तु तौदादिकस्य पञ्चभिहलैः कृषतीति विलेखनार्थस्य, तेन भूमावुपकृष्य तिलान् वपति, हलेनोपकृष्य वपतीत्यत्र न भवति ।।७५।।
प्रमाणसमासत्त्योः ।।४।७६। आयाममानं प्रमाणं, समासत्तिः संरम्भपूर्वकः सन्निकर्षः, तयोर्मम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृ कार्थाद्धातोः संबन्धे णम्वा स्यात् । व्यङ्ग लेनोत्कर्ष व्यङ्ग लोत्कर्षम् । व्यङ्गो उत्कर्ष व्यगुलोत्कर्ष गण्डिकाश्छिनसि । केशैहिं केशग्राहं । केशेषु ग्राहं केशग्राहं युध्यन्ते । पक्षे । द्वयङ्ग लेतो
कुष्य मण्डिकाश्छिनत्ति ॥७६॥ द्वयोरङगुल्योःसमाहारः-व्यङगुलम्।संख्या।७।०।१२४। सूत्रात् डसमासान्तः केशाहमित्यावियुद्धसंरम्भादत्यतं संनिकृष्य अत्यासन्नी-भूय युध्यन्ते इत्यर्थः ॥७६॥
पञ्चम्या त्वरायाम् ।।४।७७। त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा स्यात् । शय्याया उत्थायं शय्योत्थायं धाति । पक्षे । शय्याया उत्थाय धावति । त्वरायासिति किम् । आशनादुत्थाय याति ॥७७॥
पञ्चम्या०-शय्यया उत्थायमित्यादि-शय्याया उत्थितेनावश्यकदेवस्मर
Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476