Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 471
________________ ( ४६४ ) स्क्रियाच्यक्यामकाभ्यां तृव्यसूभ्यां द्वितीयान्तेन कालार्थेन योगे सम्बन्धे वा स्यात् । द्वयहं तर्ष द्वयहतर्ष गावः पिवन्ति । द्वहमन्यासं द्व हात्यासं गावः पिबन्ति । क्रियान्तर इति क्रिस् । अहरत्य-स्येषन् मतः ॥ ८२ ॥ 0 कालेन ० - । क्रियामन्तरयतीति- क्रियान्तरः- क्रियाव्यवधायक इत्यर्थं इत्याह क्रियाव्यवधायकार्थाभ्यामिति । द्वयहं तर्ष द्वयहतषं गावः पिबन्तीतिद्वयोरोः समाहारः द्व ेऽहनी समाहृते वा द्विगो० ' ७३६६ । इत्यटि 'नोऽपद्रस्य०' ।७।४।६१। इत्यन्त्यस्वरादिलोपे 'कालाध्वनो : ० ' | २|२| १२ | इति द्वितीयायां द्वयहमिति, 'त्रितृषच् - तृषु पिगसायाम्' अतोऽनेन णमि उपान्त्यगुणे च - तर्षमिति, समासे च द्वयहतर्षमिति, 'पां पाने' इत्यस्य पिबादेशेपिबन्तीति, अत्र कालवाचकं व्यवधायकमिति भवति प्रत्ययः । असूच् - अस् क्षेपणे' इति धातुः । द्वयहमत्या समित्यादि - इह पूर्वत्र चोदाहरणे तर्षेणात्यासेन च गवां पानक्रिया व्यवधीयते, अद्य पीत्वा द्वयहमतिक्रम्य पिबन्तीत्यर्थः । अहरत्यस्येषून् गत इति - अत्राह शब्दात् 'काला' | २|२|४२ | इति द्वितीया, संकलस्याह्न इष्वत्यासेन व्याप्तत्वात् इषुशब्दात् तु कर्मण्येव, अस्यतिर्नात्र तिवाहनार्थं कोऽपि तु क्षेपणार्थकः एवं चाहर्व्याप्येषन् क्षिप्त्वा गत इत्यर्थः, अ - त्रात्यासेन अह इषवश्च व्याप्यन्ते, गति - क्रिया न व्यवधीयत इति नात्र णविधिः ॥८२॥ नाम्ना ग्रहादिशः | ५|४। ८३ । नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृ कार्थात् ग्रहेरादिशेश्च धातोः सम्बन्धे णम्वा स्यात् । नामानि ग्राहं नामग्राहमाह्वयति । समान्यादेश नामादेशं दत्ते । पक्षे । नाम गृहील्स ते ॥८३॥ नाम्ना०= । नामान्यादेशं नामादेशं दत्त इत्यस्य पक्षे नामादिश्य क्ले इति भवति ||३|| कृगोऽव्यनेनाऽनिष्टोक्तौ क्त्वाणमौ ।५४।८४ |

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476