________________
( ४३२ )
माताम, कुस्०' ।३।३।७। इति परिभाषित्ता त्यादिविमत्ति ग्राह्या, अर्थपदेन न धनादिग्राह्यमपितु निमित्तम्, 'वय॑ति०' ।५।४।२५। इति हेतुफलकथने सप्तमी विधीयते, आदिपदेन 'कामोक्ता०' ५।४।२६। इत्यादिसत्रोक्तसप्तमीनिमित्तस्य संग्रहः । दक्षिणेन चेद् अयास्यत् न शकटं पर्याभविष्यदितिअव दक्षिणगमनं हेतुरपर्याभवनं फलम्, तयोः कुतश्चित् प्रमाणाद् भविषयन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुक्ते ॥६॥
भते ।।४।१०। भूतार्थाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे कि यातिपत्तिः स्यात् । दृष्टो मया तव पुत्रोऽन्नार्थी चक्रम्यमाणः, अपरश्चातिथ्यों, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत । अयमोक्ष्यत ॥१०॥ 'सप्तम्युता०' ।५।४।२१। इत्यारभ्य सप्तम्यर्थेऽनेन विधाम् । दृष्टो र र तव पुत्रोऽन्नार्थीत्यादि-पुत्रोऽन्नार्थी, अपच कश्चनातिथ्यर्थी, पृथक चक्रम्यमाणो, तयोर्थदि परस्परं मेलनं स्यात. स्यादवश्यं भवतः पत्रो भृक्तवान, स चातिथिलाभेन कृतकृत्य स्यात्, किन्तु मार्गभेदेन तयोगमनात् क्रिया न सम्पन्नेति कथनाभिप्रायः, तथा च हेतुहेतमद्भाविवक्षया न तत्र सप्तमी, किन्त्वनेन क्रियातिपत्तिनिमित्ता क्रियातिपत्तिरेव । दृष्टोऽभविष्यदित्यत्राश्रद्धाया गम्यमानत्वात् ‘जातु०' ।५।४।१७। इति सप्तमीनिमितम् । उताभोक्ष्यतेत्यत्र च 'सप्तम्युता०' ।४।५।२१। इति सप्तमीमित्तम ॥१०॥
वोतात्प्राक् ।।४।११॥
र प्तम्पुसायो ढ इत्यत्र यदुतशब्दसंकीर्तनं ततः प्राक् सप्तम्यर्थे क्रियातिपत्तौ भूतार्था द्धातोर्वा क्रियातिपत्तिः स्यात् । कणं नाम. संयतः सन्चऽनामाढे तत्र भवानाधायकृतमसेविष्यत, घिग्गर्हामहे । पक्षे । कथं सेवेत ? कथं सेवते ? धिग्गर्हामहे । उतात्प्रागिति