Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
आधमर्ण्यम् । णिना बाधा मा भूदिति कृत्यविधामम् । कृत्वात् कतरि णिनो विधानात, तत्साहचर्यात् ताहशा एव कृत्या विधेयाः, तेच . 'भव्यगेय० ।५।१७। इत्यादिना निपातिता एव नान्याः । अवश्यंकारीतिमयूरव्यंसकादित्वात् समासः ॥३६।।
अर्हे तृच ।।४।३७। अहे कर्तरि वाच्ये तृच् स्यात् । भवान् कन्याया वोढा ॥३७॥
अहं तच्=। ‘णकतृचौ' ।५।४।४। इति सामान्येन सिद्ध तृज्विधानं 'शक्ताह कृत्याश्च ।५।४।३५॥ इति सप्तम्या बाधा मा भूदित्येवमर्थम् । ॥ ३७ ॥
आशिष्याशी:-पञ्चम्यौ ।॥४॥३८॥ आशीविशिष्टार्थादाशी पञ्चम्यौ स्याताम् । जीयात् । जयतात् । आशिषीति किम् । चिरञ्जीवति मैत्रः ॥३८॥ , आशिष्या०-। आशासनमप्राप्तस्य प्रार्थनमाशी:पदवाच्यम् । जीया- . दिति अन 'दीर्घश्चि०' ।४।३।१०८। इति दीर्घत्वम् । चिरंजीवति मैत्र इति-नात्र प्रार्थनमपि तु वस्तु स्थितिकथनमिति नास्य प्रवृत्तिः । ॥ ३८॥
-
-
माङयद्यतनी ॥५॥४॥३६॥
माङि उपपदेऽद्यतनी स्यात् । माकार्षीत् ॥३६॥ माझ्यवतनी-। सर्वविभक्तयपवादः । 'डुकृग करणे' अतोनेनाद्यतनीदिप्रत्यये सिचि 'दिस्योरीट्' ।४।४।८६। इतीटि 'सिचि परस्मै समानस्या
Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476