Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 443
________________ ( ४३६ ) जातुव० 1 भविष्यन्त्यपवाद: । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः न श्रद्दधे न क्षमे जातु तत्र भवान सुरामपास्यत्, पक्ष-विवेत् । भविष्यति तु नित्यम् - जातु तत्र भवान् सुरामपारयत् ॥१७॥ क्षेपे च यच्चयत्रे | ५|४|१८| यच्चयत्त्रयोरुपपदयोः क्ष पेऽश्रद्धामर्षयोश्च गम्ययोः सप्तमी स्यात् । धिग्गहूमहे यच्च यत्र वा तत्र भवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्र भवान्परिवादं कथयेत् ॥१८॥ अश्रद्धामर्षयोर्भ - विष्यन्त्याः, क्षेपे तु सर्वविभक्तीनामपवादः । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति घिग गर्हामहे न श्रद्दधे न क्ष - यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत्, पक्षेआक्रोशेत् । भविष्यति तु नित्यम् - धिग् गमहे, न श्रद्दधे न क्षमे - यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् || १८ || चित्रे | ५|४|१६| आश्चर्य गम्ये यच्चयत्रयोरुपपदयोः सप्तमी स्यात् । चित्रमा धर्यं यच्च यत्र वा तत्रभवानकल्प्यं सेवेत ॥ १६ ॥ चित्र े – सर्वविभक्त्यपवाद: । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति - चित्रं यच्च यत्र वा तत्र भवानकल्प्य मसेविष्यत्, पक्ष सेवेत । भविष्यति तु नित्यम् - चित्रं यच्च यत्र वा तत्रभवानकल्प्यमसेविष्यत ॥ १६ ॥ शेषे भविष्यन्त्ययदौ | ५|४|२०| यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रो गम्ये भविष्यन्ती स्यात् नतु

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476