Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४३४ )
स्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्रभवान्मांसमभक्षयिष्यत् । पक्षे यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । वथंनाम तत्रभवान्मांसमभक्षयिष्यत् ||१३||
कथमि० - । अद्यन्तयाम् - अबभक्षत्, ह्यस्तन्याम् - अभक्षयत् परोक्षायाम्भक्षयाञ्चकार, श्वस्तन्याम् - भक्षयिता, भविष्यन्त्याम् भक्षयिष्यति । क्रियातिपतने वा क्रियातिपत्तिरिति - 'वोतात् प्राक्' | ५ | ४ | ११ | इति वा क्रियातिपत्तिरित्यर्थः । नित्यमेव सेति -- 'सप्तम्यर्थे० ' | ५|४|६| इति नित्यमेव क्रियातिपत्तिरित्यर्थः ॥ १३ ॥
किंवृत्ते सप्तमीभविष्यन्त्यौ | ५|४ | १४ |
किंवृत्ते उपपदे क्षेपे गये सप्तमीभविष्यन्त्यौ स्याताम् । किं तत्रभवाननृतं ब्रूयाद् वक्ष्यति वा । को नाम कतरो नाम यस्मै तत्रभवाननृतं ब्रूयात्, वक्ष्यति वा ॥ १४॥
किवृत्ते 0 - 1 सर्वविभक्त्यपवाद: अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः किं तत्र भवाननृतमवक्ष्यत् पक्षे ब्रूयाद् वक्ष्यति च । भविष्यति तु नित्यम् -तत्र भवाननृत मवक्ष्यत ॥ १४ ॥
अश्रद्धामर्षेऽन्यत्रापि |५|४|१५|
अकवृत्ते किंवृत्ते चोपपदे अश्रद्धामर्षयोर्गम्ययोः सप्तमीभविष्य - न्त्यौ स्याताम् । न श्रद्दधे न सम्भावयामि तत्र भवान्नामादत्तं गृहणीयात् । गृहीष्यति वा न श्रद्दधे किं तत्रभवानद समाददीत । आदास्यते वा । न मर्षयामि, न क्षमे तत्रभवान्नामादत्तं गृहणीयात्, ग्रहीष्यति वा ॥१५॥
Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476