Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४३८ )
तस्य गमने सामर्थ्यम्, नवा श्रद्धानं यतः प्रायेण यास्यतीत्युक्त: निदेशस्थायिनाऽसमर्थेनापि गन्तव्यमेव, तत्रापि प्रायेणेत्यूक्तयाऽसामर्थ्यमपि व्यज्यते, यद्यपि श्रद्धाभावोऽप्यत्र तथापि न स वाच्य इति न द्वयङ्गविकलता । अत्र सप्तमीनिमित्तमस्तीति भते भविष्यति च क्रियातिपतने नित्यं कियातिपत्तिर्भवति-अपि पर्वतं शिरसाऽभेत्स्यत् । तथा 'काकिन्या हेतोरपि मातुः स्तनं छिन्द्यात्' इत्यत्र 'क्ष पेऽपि० ।५।४।१२। इति वर्तमानां बाधित्वा, चित्रमाश्चर्यमपि शिरसा पर्वतं भि-न्द्यादित्यत्र तु 'शेषे० ।५।४।२०। इति भविष्यन्ती च बाधित्वा परत्वादनेन सप्तम्येव भवति ।।२२।। .
अयदि श्रद्धाधातौ नवा ।।४।२३।
संभावनार्थे धातावुपपदेऽलमर्थविषये संभावने गम्ये सप्तमी वा स्यात् नतु यत् शब्दे । श्रद्दधे संभावयामि जीत भवान् । पक्ष, मोक्ष्यते अभुङ्क्त, अभुक्त वा । अयदीति किम् सम्भावयामि, द्र जीत भवान् । श्चद्धाधाताविति किम् । अपि शिरसा पर्वतं भिन्द्यात् ॥२३॥ अयदि०-। पूर्वेण नित्यं प्राप्ते विकल्पः । भोक्ष्यत इत्यत्र भविष्यन्ती । अभूक्त इत्यत्र शस्तनी । अभुक्त इत्यत्राद्यतनी संभावयामि यदित्यादिअत्र पूर्वेण नित्यं सप्तमी । अपि शिरसेत्यादिअत्रापि-पूर्वेण नित्यं सप्तमी। अत्रापि सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं कियातिपत्ति:-संभावयामि नाभोक्ष्यत भवान् ॥२३॥ .
सतीच्छार्थात् ॥५॥४॥२४॥
सदर्थादिच्छार्थात्सप्तमी वा स्यात् । इच्छेत् । इच्छति ॥२४॥ सतीच्छार्थात् -। 'इषत् इच्छायाम्' अतः सप्तम्यां वर्तमानायां परतः शविकरणे गमिष०' ।४।२।१०६॥ इति षस्य छे, तस्य 'स्वेरेभ्यः' ।१।३।३०। इति द्वित्वे, 'अघोषे०' ।१।३।५०। इति पूर्वस्य चे-इच्छेत्,
Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476