Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 438
________________ ( ४३१ ) किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरास्तग युक्ताद् द्विरध्योतास्महे ॥७॥ कालस्या =| आग्रहायष्या इति=अग्रं हायनस्येति 'द्वित्रिचतु०' ।३।१।५६। इति समासः, 'पूर्वपद०' ।२।३।६४। इति णत्वम् अग्रहायणमेब 'प्रज्ञादित्वादणि ह्यां= आग्रहायणी, मार्गशीर्षादारभ्य संवत्सरप्रवृत्तेः, मृगशीर्षपूणिमेत्यर्थः । योगविभाग उत्तरार्थः ॥७॥ परे वा ।।४।। वालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परेभागे ऽनहोरात्रसम्बन्धिनि य एष्यन्नर्थस्तद्वत्तेर्धातोरनद्यतनविहितः प्रत्ययो वा न स्यात् । आगामिनो वत्सरस्याग्रहायण्याः परस्ताद् द्विः सूत्रमध्येध्यामहे । अध्येतास्महे वा ॥८॥ परेवा०-। देशस्याग्भिागे' इति परद्वयवर्ज पूर्वसूत्रद्वयमनुवर्तते, तथा च योऽर्थ उपपन्नस्तमाह-वालस्य योऽवधिन्त्यिादिना। प्रबन्धासत्तिविव क्षायामपि परत्वादयमेव विकल्पः-आगामिनः संवत्सरस्याग्रहायण्याः - परस्तादविच्छिन्नं सूत्रमध्येष्यामहे, अध्येतास्महेवा ॥८॥ सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः।।४।६। सप्तम्या अर्थो निमित्तिं हेतुफलकथनादिसामग्री, कुतश्चिद्वैगुण्याक्रियायाऽनभिनिवृत्तौ क्रियातिपत्तौ सत्यामेष्यदर्थाद्धातोः, सप्तम्यथे क्रियातिपत्तिः स्यात् । दक्षिणेन चेदयास्यन्न शकटं पर्याभविव्यत् ॥९॥ सप्तम्यर्थे०-। 'सप्तम्ययर्थे' इति व्याख्याति-सप्तम्या अर्थो निमित्त हेतुफलकथनादिसामग्रीति-सप्तमीपदेन न स्यादिर्लाह्या, अपि तु 'यात्,

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476