Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४२६ )
सम्भावने सिद्धवत् ।।४।४। हेतो शक्तिश्रद्धानं सम्भावनं, तस्मिन्विषयेऽसिद्धेऽपि वस्तुनि सिद्धवत् प्रत्यया । समये चेत्प्रयत्नोऽभूदुदभूवन्विभूतयः ॥४॥ सम्भावने०=| सम्भावनं व्याचष्टे हेतोः शक्ति श्रद्धानमिति=कारणे कार्योत्पादशक्तेविश्वास इति भावः । समये चेत् प्रयत्नोऽभूद् उदभूवन् विभूतय इति=यद्यषि प्रयत्नस्याप्यनिष्पन्नत्वमेवेति कारणसत्ताप्यनिश्चिता, तथापि कारणस्यापि कारणे सति कारणस्यापि सम्पन्नत्वं सम्भाव्यते, प्रयत्नकारणभूताया इच्छायाः सत्त्वेन प्रयत्नस्यापि सम्पनत्वेन सम्भावना । तथा च विभत्युइवे कारणभूतस्य प्रयत्नस्य विभूत्युदावने विश्वास इह प्रयोक्त विवक्षित इति ॥४॥
नानद्यतनः प्रबन्धासत्त्योः ।।४।। धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न स्यात् । यावज्जीवं भृशमन्नमदात्, दास्यति वा । येयं पौर्णमास्यतिकान्ता एतस्यां जिनमह प्रावत्तिष्ट । येयं पौर्णमास्यागामिन्येतस्यां जिनमहः प्रतिष्यते ॥५॥
नाऽनद्यतनः=। प्रवन्धः सातत्यम। आसत्तिः सामीप्यम्, तच्च कालतः, . • सजातीयेन कालेनाव्यवहितकालतेति यावत् । भूतानद्यतने भविष्यदन
द्यतने श्नस्तनी विहिता तयोः प्रतिबंधोऽनेन सूत्रेण । यावज्जीव भशमन्नमदात्, दास्यति वेति=दाधातोरद्यतन्याः सिचि 'पिबेति'०।४।३।६६। इति तस्य लोपे अदात्' इति, अनान्नदानस्य जीवनान्तर्गतवादिकालसमकालाव्यकहितत्वं गम्यम, न तु सर्वकार्यपरित्यागपूर्वकमन्नदानमानपरत्वमसम्भवात्, एवमन्यत्रापि योज्यम्, एतौ प्रबन्धे उदाहरो ज्ञेयो, पूर्वं भतानद्यतने परं भविष्यदनद्यतने । आसत्तावदाहरति=येयमित्यादि, 'वृतङ वर्तने' प्रपूदितोऽद्यतनीत सिधि इटिगुणेऽटि पत्वं च-प्रावत्तिष्ट ।।५।।
Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476