Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
अथ पञ्चमाध्याये चतुर्थः पादः
-
-
सत्सामीले सद्वद्वा ।श४।१। समीपमेव सामीप्यं, वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद्धातोर्वर्तमाना इव प्रत्यया वा स्युः। कदा चैत्र । आग तोसि । अयमागच्छामि। आगच्छन्तमेव मां विद्धि । पक्षे। अयमागमम् । एषोऽस्म्यागतः। कदा चैत्र गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विधि। पक्षे। एष गमिष्यामि । गन्तास्मि । गमिष्यन्तमेव मां विद्धि ॥१॥ सत्सामीप्ये०=| सामीप्यमिति-- अन्त 'भेषजादिभ्यष्ट्यण' ।७।२।१६४। इति स्वार्थे ट्यण् । 'वर्तमाना इव प्रत्यया वा' स्युरिति-कोऽर्थः ? उच्यते-'सति' ।५।२।१६। इति सूत्रादारभ्यापादपरिसमाप्तेविहिताः' स्युरित्यर्थः । अयमागममिति–'गम्लु गौ' अतो वर्तमान-समीपे भूतेऽद्यतन्या अम्प्रत्यथः, 'लदिद्० ३।४।६४। इत्यङ च । एषोऽस्म्यागत इत्यत्र गत्यर्थत्वात् भते कर्तरि क्तः, धातोरनिट्त्वाच्च नेट, प्रत्ययस्य कित्त्वाच्च मलोपः । कदा चैत्र ! गमिष्यसीति-भविष्यन्त्याः स्यसिप्रत्ययः, 'गमोऽनात्मने' ।४।४।५१। इति चेट ॥१॥
भूतवच्चाशंस्ये वा ।।४।२। अनागतस्यार्थस्य प्राप्तुमिच्छा आशंसा तद्विषय आशंस्यः, तदर्थाद्धातोभूतवत्सद्वच्च प्रत्यया वा स्युः । उपाध्यायश्चेदागमत् ।
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476