Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh
View full book text
________________
( ४१६ )
कt कारि, कारिकां, क्रियां, कृत्यां, कृति, वा अकार्षीः । सर्वो aft, afrai rai, कृत्यां, कृति, वा अकार्षम् ॥ ११६ ॥
,
प्रश्ना० - । डुकुं ग् करणे' अतोऽनेन वा इत्रि वृद्धौ च कारिमिति । वावचनात् 'पर्याया०' |५| ३ | १२० । इति स्त्रियां णके वृद्धौ आणि 'अस्या०' २|४|१११। इत्यस्येकारे - कारिकामिति 'कृग: ० ' | ५ | ३ | ११० । इति शः क्यष् च भवति, तत्र भावे थे 'क्यः शिति' 1४/३१७० । इति क्ये रिशक्या ०' ४ | ३ |११० । इति ऋतो 'रि' इत्यादेशे आपि च- क्रिसमिति, क्यपि ताग मे - कृत्यमिति । तौ — कृतिमिति । यथा प्रश्ने तथाख्यानेऽपीत्याहकारमित्यादि ॥ ११६ ॥
तु
पर्यायार्णोत्पत्तौ च णकः । ५।३।१२० ।
एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाकर्द्धातोर्णकः स्वात् । मचचः आसिका । भवतः शायिका । अर्हसि त्वमक्षकाम् । ऋणे इक्षुभक्षिकां मे धारयसि । इक्षुमक्षिका उदपादि । कां कारिकामकार्षीः । सर्वां कारिकामकार्षम् 11 १२०11
पर्यायाऽर्हणो० - क्त्याद्यपवादः । पर्यायः - क्रमः परिपाटिरिति यावत् । अर्हणमई:- योग्यता । उत्पत्तिर्जन्म | 'आसिक् उपवेशने' अतोऽनेन स्त्रियां के आपि 'अस्या०' | २|४|१११ । इत्यकारस्येत्वे च भवत आंसिका, 'कर्तरि' | २२८६ | इति कृतः कर्तरि षष्ठी, एतावत्कालं मयाऽन्येन वाऽऽसनमधिष्ठितमिदानीं भवतः क्रमः प्राप्त इत्यर्थः । ' शी स्वप्ने' अतो के वृद्धावापि इत्वे च - भवतः शायिका । 'भक्षण् अदणे' इति चुरादिः, अतो णिचि णके णिलोपे आपि इत्वे च भक्षिका, इक्षूणां भक्षिकेति प्राग्वत् समासे - अर्हसित्वमिक्षभक्षिकामिति । ऋणे इक्षुभक्षिकां मे धारयसीतिइक्षुभक्षणमृणत्वेन धारयसीत्यर्थः । एतौ पूर्वमुक्तो - अर्हणेत्यस्योदाहरणौ । इदानीमुत्पत्तीत्यस्योदाहरणं वक्ष्यते— इक्षुभक्षिका उदपादीति - उत्पन्नेत्यर्थः । प्रश्ने आख्याने च प्राग्वद् ज्ञेयम् प्रश्न ख्यानयोगेऽपि पर्यायादिषु परत्वात् क एव भवति, नेत्र ॥१२१॥
Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476