Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 431
________________ ( ४२४ ) खनो डडरेकेकवकघञ्च ।।३।१३७। खने पुन्नाम्नि करणाधारयोरेते घञ्च स्युः । आख: । आखरः। आखनिकः । आखनः । आखान ॥३७॥ खनो०-'खनूग अवदारणे' अतः आसायते आखन्यते वाऽनेनारिमन् वेतिआख इत्यादयः । एते खनित्रवचना इति कौमुदीकारः ॥३७॥ इकिस्तिवस्वरूपार्थे ।५।३।१३८॥ धातो स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः । कृधिः । वेत्तिः । अर्थ-यजेरङ्गानि । भुजिः क्रियते । पचति परिवर्तते ॥१३८॥ किश्तिव-भजिरिति-अत्रे प्रत्ययः, भब्धातुरित्यर्थः, कुधिरिति धधातुरित्यर्थः, अत्र किप्रत्ययः । 'विदक ज्ञाने' इति 'विद्धातोः पितवि उपान्त्यबुणे च-वेत्तीति, विद्धातुस्त्यिर्थः येजेरङ्गानीति-यजधातोरिप्रत्यये किस्वाभावात् वृदभावे च यजेरिति-देवपूजादेरित्यर्थः । भुजिरिति-अत्र किप्रत्ययः, पालनमभ्यवहारो वेत्यर्थः । 'डुपचीष् पाके' इति पितवि शित्त्वात् शवि विकरणे च पचतिरिति-पाक इत्यर्थः, अत्र बाहुलकाद् भावेऽपि शव क्यभावश्च भवति । क्वचिदेभ्यो विनापि स्वरूपत एत्र धातुनिर्देशो यथा पूर्वसूत्र खन इति, तत्र वाहुलकात् तदभावः समाधेयः, अनुकरणत्वेन भेदविवक्षायाऽप्रवृत्तिर्वाऽस्तु ।।१३८।। दुःस्वीषतः कृच्छाकृच्छार्थान्खल् ।५।३।१३६। कृछवृत्तेदुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषड़यां पराद्धातोः खल् स्यात् । दुःशवम् । दुष्करः । सुशयम् । सुकरः ईषच्छयम् । ईषत्कर। कृच्छाकृच्छार्थ इति किम् । ईषल्लभ्यं धनम् ॥१३६॥ . दुःस्वीषतः- कृच्छ्-दुःखम् । अकृच्छ-सुखम् । न चान 'दुर्' शरदरय

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476