________________
( ४२४ )
खनो डडरेकेकवकघञ्च ।।३।१३७। खने पुन्नाम्नि करणाधारयोरेते घञ्च स्युः । आख: । आखरः। आखनिकः । आखनः । आखान ॥३७॥ खनो०-'खनूग अवदारणे' अतः आसायते आखन्यते वाऽनेनारिमन् वेतिआख इत्यादयः । एते खनित्रवचना इति कौमुदीकारः ॥३७॥
इकिस्तिवस्वरूपार्थे ।५।३।१३८॥ धातो स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः । कृधिः । वेत्तिः । अर्थ-यजेरङ्गानि । भुजिः क्रियते । पचति परिवर्तते ॥१३८॥ किश्तिव-भजिरिति-अत्रे प्रत्ययः, भब्धातुरित्यर्थः, कुधिरिति
धधातुरित्यर्थः, अत्र किप्रत्ययः । 'विदक ज्ञाने' इति 'विद्धातोः पितवि उपान्त्यबुणे च-वेत्तीति, विद्धातुस्त्यिर्थः येजेरङ्गानीति-यजधातोरिप्रत्यये किस्वाभावात् वृदभावे च यजेरिति-देवपूजादेरित्यर्थः । भुजिरिति-अत्र किप्रत्ययः, पालनमभ्यवहारो वेत्यर्थः । 'डुपचीष् पाके' इति पितवि शित्त्वात् शवि विकरणे च पचतिरिति-पाक इत्यर्थः, अत्र बाहुलकाद् भावेऽपि शव क्यभावश्च भवति । क्वचिदेभ्यो विनापि स्वरूपत एत्र धातुनिर्देशो यथा पूर्वसूत्र खन इति, तत्र वाहुलकात् तदभावः समाधेयः, अनुकरणत्वेन भेदविवक्षायाऽप्रवृत्तिर्वाऽस्तु ।।१३८।।
दुःस्वीषतः कृच्छाकृच्छार्थान्खल् ।५।३।१३६। कृछवृत्तेदुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषड़यां पराद्धातोः खल् स्यात् । दुःशवम् । दुष्करः । सुशयम् । सुकरः ईषच्छयम् । ईषत्कर। कृच्छाकृच्छार्थ इति किम् । ईषल्लभ्यं धनम् ॥१३६॥ . दुःस्वीषतः- कृच्छ्-दुःखम् । अकृच्छ-सुखम् । न चान 'दुर्' शरदरय