________________
( ४२३ )
न्याया० - - 1 स्वरान्तार्थ आरम्भः । निपूर्वस्येणो नीयतेऽनेनेति--न्यायः । एत्य वयन्ति वायन्ति वा तत्रेत्यावायः । अधीयतेऽनेनास्मिन् वा -- अध्यायः । उद्य ुवन्ति तेन तस्मिन् वा उद्यावः । संहरन्ति तेन --संहारः । अवहरन्ति तेन तस्मिन् वा -- अवहारः । अध्रियते तत्रेत्याधारः । दीर्यन्ते एभिरितिदाराः । जीर्यतेऽनेनेति - जारः ॥ १.३४ ||
उदङ्को तो । ५/३/१३५०.
उत्पूर्वादञ्चः पुन्नाम्नि करणाधारयोर्घञ् स्यात् नचेत्तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् । उदकोदञ्चनः
।। १३५।।
उदङ्गको० न चेत् तोयविषयो धात्वर्थ इति जलं चेत् तेन भाजनेन नोदच्यत ==न व्यापार्यते इत्यर्थः । 'अञ्च गतौ च' चात् पूजायाम् तैलमुदच्यते उद्धियतेऽनेनास्मिन् वेतितैलोदङ्कः, चर्ममयं भाण्डमित्यर्थः । उदच्यतेऽनेन उदङ्कः, तैलस्योदङ्कः-तैलोदङ्कः 'कृति' | ३|१|७७ | इति षष्ठीसमासः, त्रि 'क्त' निट' : ० |४|१|१११ | इति चस्य कत्वम् ' म्नां०' ||३|३८| इति नस्य ङत्वं चात्रावसेयम् । उदकमुद च्यतेऽनेन पात्रणेति वाक्यम्, अत 'करणाधारे' | ५ | ३|१२६ । इत्यनडेव भवतीति भाव: । 'व्यञ्जना० ' |५|३|१३२ | इति सिद्ध तोये प्रतिषेधार्थं वचनम् । नह्य त्पूर्वस्याञ्चतेर्घत्रि घे वा रूपे विशेषोऽस्तीति घत्रि प्रतिषिद्ध े घे सति विशेषाभावेन प्रतिषेधस्य वैयर्थ्यं स्यादिति तत्सार्थक्याय घोऽपि न भवति ।। १३५ ||
आनायो जालम् | ५|३|१३६ ।
आङ्पूर्वान्नियः कारणाधारे पुन्नाम्नि जालार्थे घञ स्यात् । आनायो मत्स्यानाम् ॥१३६॥
आनायो जालम् — आनयन्ति तेनेति - आनायो मत्स्यानामिति ॥१३६॥ |