________________
( ४१६ )
कt कारि, कारिकां, क्रियां, कृत्यां, कृति, वा अकार्षीः । सर्वो aft, afrai rai, कृत्यां, कृति, वा अकार्षम् ॥ ११६ ॥
,
प्रश्ना० - । डुकुं ग् करणे' अतोऽनेन वा इत्रि वृद्धौ च कारिमिति । वावचनात् 'पर्याया०' |५| ३ | १२० । इति स्त्रियां णके वृद्धौ आणि 'अस्या०' २|४|१११। इत्यस्येकारे - कारिकामिति 'कृग: ० ' | ५ | ३ | ११० । इति शः क्यष् च भवति, तत्र भावे थे 'क्यः शिति' 1४/३१७० । इति क्ये रिशक्या ०' ४ | ३ |११० । इति ऋतो 'रि' इत्यादेशे आपि च- क्रिसमिति, क्यपि ताग मे - कृत्यमिति । तौ — कृतिमिति । यथा प्रश्ने तथाख्यानेऽपीत्याहकारमित्यादि ॥ ११६ ॥
तु
पर्यायार्णोत्पत्तौ च णकः । ५।३।१२० ।
एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाकर्द्धातोर्णकः स्वात् । मचचः आसिका । भवतः शायिका । अर्हसि त्वमक्षकाम् । ऋणे इक्षुभक्षिकां मे धारयसि । इक्षुमक्षिका उदपादि । कां कारिकामकार्षीः । सर्वां कारिकामकार्षम् 11 १२०11
पर्यायाऽर्हणो० - क्त्याद्यपवादः । पर्यायः - क्रमः परिपाटिरिति यावत् । अर्हणमई:- योग्यता । उत्पत्तिर्जन्म | 'आसिक् उपवेशने' अतोऽनेन स्त्रियां के आपि 'अस्या०' | २|४|१११ । इत्यकारस्येत्वे च भवत आंसिका, 'कर्तरि' | २२८६ | इति कृतः कर्तरि षष्ठी, एतावत्कालं मयाऽन्येन वाऽऽसनमधिष्ठितमिदानीं भवतः क्रमः प्राप्त इत्यर्थः । ' शी स्वप्ने' अतो के वृद्धावापि इत्वे च - भवतः शायिका । 'भक्षण् अदणे' इति चुरादिः, अतो णिचि णके णिलोपे आपि इत्वे च भक्षिका, इक्षूणां भक्षिकेति प्राग्वत् समासे - अर्हसित्वमिक्षभक्षिकामिति । ऋणे इक्षुभक्षिकां मे धारयसीतिइक्षुभक्षणमृणत्वेन धारयसीत्यर्थः । एतौ पूर्वमुक्तो - अर्हणेत्यस्योदाहरणौ । इदानीमुत्पत्तीत्यस्योदाहरणं वक्ष्यते— इक्षुभक्षिका उदपादीति - उत्पन्नेत्यर्थः । प्रश्ने आख्याने च प्राग्वद् ज्ञेयम् प्रश्न ख्यानयोगेऽपि पर्यायादिषु परत्वात् क एव भवति, नेत्र ॥१२१॥