Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 427
________________ ( ४२० ) . . कारणम् ।।३।१२७॥ कृगकर्तर्यनट् वृद्धिश्च स्यात् । कारणम् ॥१२७॥ कोरणम्--। करौंतीति–कारणमिति ॥१२७॥ .FHTTE7' - भुजिपत्यादिभ्यः कर्मापादाने ॥३॥१२॥ भुज्यादः कम्मणि पत्याचापादानेऽनट् स्यातः । भोजनम् । निरदनम् । प्रपतन । अपादानम् ।।१२८॥ भुजि० । भुज्यते इति भोजनम् । निरदन्ति तदिति-निरदनमिति । . प्रपतत्यस्मादिति प्रपतनः । अपाददात्यस्मादिति=अपादानम् ॥१२८॥ करणाधारे ।।३।१२६॥ अनयोरर्थयोर्धातोरनट् स्यात् । एषणी । संक्तुधानी ।।१२।। करणाऽऽधारे। 'भावाकोः ।५।३।१८। इत्यादिमा सामान्यतो भाषाकोंर्घनादयो विहिताः, अयं तु तद्विशेषे करणे आधारे घेति विशेषविहितत्वात् 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत्' इति घत्रादीनामपवादोऽयम् । 'इषत् इच्छायाम्' इष्यतेऽनयेति एषणी। धीयतेऽस्यामिति=धानी, सक्तूनां धानी=सक्त धामी ।।१२६।। पुन्नाम्नि घः ।।१३।। पुसः संज्ञायाँ गन्यायां धातोः करणाधारयोंघः स्यात् । इन्सच्छदैः । किरः । पुमिति किम् । विश्वयनी । नाम्नीति किम् । प्रहरणो दण्डः ॥१३०॥

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476